Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
III. Tika Nipāta
V. Cūḷa Vagga

Sutta 42

Tiṭhāna Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[150]

[1][pts][bodh][than] Evaṃ me sutaṃ.|| ||

Evaṃ me sutaṃ ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Tīhi bhikkhave ṭhānehi saddho pasanno veditabbo.|| ||

Katamehi tīhi?|| ||

Sīla-vataṃ dassana-kāmo hoti,||
Sad'Dhammaṃ sotukāmo hoti,||
vigata-mala maccherena cetasā agāraṃ ajjhā-vasati mutta-cāgo payata-pāṇī vossagga-rato yā cayogo dāna-saṃvibhāga-rato.|| ||

Imehi kho bhikkhave tīhi ṭhānehi saddho pasanno veditabbo" ti.|| ||

 


 

Dassanakāmo sīla-vataṃ Sad'Dhammaṃ sotum icchati,||
Vineyya macchera-malaṃ sa ve saddho ti vuccatī.|| ||

 


Contact:
E-mail
Copyright Statement