Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
III. Tika Nipāta
V. Cūḷa Vagga

Sutta 43

Attha-Vasa Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[151]

[1][pts][bodh][olds] Evaṃ me sutaṃ.|| ||

Evaṃ me sutaṃ ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Tayo'me bhikkhave attha-vase sampassamānena alam eva paresaṃ dhammaṃ desetuṃ.|| ||

Katame tayo?|| ||

Yo Dhammaṃ deseti,||
so attha-paṭisaṃvedī ca hoti Dhamma-paṭisaṃvedī ca.|| ||

Yo Dhammaṃ suṇāti,||
so attha-paṭisaṃvedī ca hoti Dhamma-paṭisaṃvedī ca.|| ||

Yo c'eva Dhammaṃ deseti,||
yo ca Dhammaṃ suṇāti,||
ubho attha-paṭisaṃvedino ca honti Dhamma-paṭisaṃvedino ca.|| ||

Ime kho bhikkhave tayo attha-vase sampassamānena alam eva paresaṃ dhammaṃ desetun" ti.|| ||

 


Contact:
E-mail
Copyright Statement