Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
III. Tika Nipāta
V. Cūḷa Vagga

Sutta 50

Mahā Cora Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[153]

[1][pts][bodh] Evaṃ me sutaṃ.|| ||

Evaṃ me sutaṃ ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Tīhi bhikkhave aṅgehi samannāgato mahā-coro sandhim pi chindati,||
nillopam pi harati,||
ekāgārikam pi karoti,||
paripanthe pi tiṭṭhati.|| ||

Katamehi tīhi?|| ||

Idha bhikkhave mahā-coro||
visama-nissito ca hoti,||
gahaṅa-nissito ca hoti,||
balava-nissito ca hoti.|| ||

 

§

 

Kathañ ca bhikkhave mahā-coro visama-nissito hoti?|| ||

Idha bhikkhave mahā-coro nadī-viduggaṃ vā nissito hoti,||
pabbata-visamaṃ vā.|| ||

Evaṃ kho bhikkhave mahā-coro visama-nissito hoti.|| ||

Kathañ ca bhikkhave mahā-coro gahaṅa-nissito hoti?|| ||

Idha bhikkhave mahā-coro tiṇa-gahanaṃ vā nissito hoti||
[154] rukkha-gahanaṃ vā||
gedhaṃ vā||
mahāvana-saṇḍaṃ vā.|| ||

Evaṃ kho bhikkhave mahā-coro gahaṅa-nissito hoti.|| ||

Kathañ ca bhikkhave mahā-coro balava-nissito hoti?|| ||

Idha bhikkhave mahā-coro rājānaṃ vā rāja-mahāmattāṇaṃ vā nissito hoti.|| ||

Tassa evaṃ hoti:|| ||

'Sace maṃ koci kiñci vakkhati,||
ime me rājāno vā||
rāja-mahā-mattā vā||
pariyodhāya atthaṃ bhaṇissantī' ti.|| ||

Sace naṃ koci kiñci āha,||
tyāssa rājāno vā||
rāja-mahā-mattā vā||
pariyodhāya atthaṃ bhaṇanti.|| ||

Evaṃ kho bhikkhave mahā-coro balava-nissito hoti.|| ||

Imehi kho bhikkhave tīhi aṅgehi samannāgato mahā-coro||
sandham pi chindati,||
nillopam pi harati,||
ekāgārikam pi karoti,||
paripanthe pi tiṭṭhati.|| ||

 

§

 

2. Evam eva kho bhikkhave tīhi dhammehi samannāgato pāpa-bhikkhu khataṃ upahataṃ attāṇaṃ pariharati,||
sāvajjo ca hoti sānuvajjo viññūnaṃ,||
bahuṃ ca apuññaṃ pasavati.|| ||

Katamehi tīhi?|| ||

Idha bhikkhave pāpa-bhikkhu||
visama-nissito ca hoti,||
gahaṅa-nissito ca,||
balava-nissito ca.|| ||

 

§

 

Kathañ ca bhikkhave pāpa-bhikkhu visama-nissito hoti?|| ||

Idha bhikkhave pāpa-bhikkhu||
visamena kāya-kammena samannāgato hoti,||
visamena vacī-kammena samannāgato hoti,||
visamena mano-kammena samannāgato hoti.|| ||

Evaṃ kho bhikkhave pāpa-bhikkhu visama-nissito hoti.|| ||

Kathañ ca bhikkhave pāpa-bhikkhu gahaṅa-nissito hoti?|| ||

Idha bhikkhave pāpa-bhikkhu||
micchā-diṭṭhiko hoti,||
antaggāhi-kāya diṭṭhiyā samannāgato hoti.|| ||

Evaṃ kho bhikkhave pāpa-bhikkhu gahaṅa-nissito hoti.|| ||

Kathañ ca bhikkhave pāpa-bhikkhu balava-nissito hoti?|| ||

Idha bhikkhave pāpa-bhikkhu||
rājānaṃ vā||
rāja-mahā-mattāṇaṃ vā nissito hoti.|| ||

Tassa evaṃ hoti:|| ||

'Sace maṃ koci kiñci vakkhati,||
ime me rājāno vā rāja-mahā-mattā vā pariyodhāya atthaṃ bhaṇissantī' ti.|| ||

Sace naṃ koci kiñci āha,||
tyāssa rājāno vā rāja-mahā-mattā vā pariyodhāya atthaṃ bhaṇanti.|| ||

Evaṃ kho bhikkhave pāpa-bhikkhu balava-nissito hoti.|| ||

Imehi [155] kho bhikkhave tīhi dhammehi samannāgato pāpa-bhikkhu khataṃ upahataṃ attāṇaṃ pariharati,||
sāvajjo ca hoti,||
sānuvajjo ca viññūnaṃ||
bahuṃ ca apuññaṃ pasavatī" ti.|| ||

 

Cūla Vagga Pañcama

Paṭhama Paṇṇāsaka Samatta

 


Contact:
E-mail
Copyright Statement