Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
III. Tika Nipāta
VI. Brāhmaṇa Vagga

Sutta 56

Paloka Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[159]

[1][pts][bodh] Evaṃ me sutaṃ.|| ||

Evaṃ me sutaṃ ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Atha kho aññataro brahmaṇo mahāsālo yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṃ sammodi.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho brahmaṇo mahāsālo Bhagavantaṃ etad avoca:|| ||

"Sutaṃ me taṃ bho Gotama pubba-kānaṃ brāhmaṇānaṃ vuḍḍhānaṃ mahallakānaṃ ācariya-pācariyānaṃ bhāsa-mānānaṃ:|| ||

'Pubb'assudaṃ ayaṃ loko avīci maññe phuṭo ahosi manussehi,||
kukkuṭa-sampātikā gāmani-gamarāja-dhāniyo' ti.|| ||

Ko nu kho bho Gotama hetu,||
ko paccayo||
yen'etarahi manussānaṃ khayo hoti,||
tanuttaṃ paññāyati,||
gāmā pi agāmā [160] honti,||
nigamā pi anigamā honti,||
nagarā pi anagarā honti,||
janapadā pi ajanapadā honti" ti?|| ||

"Etarahi brāhmaṇa manussā adhamma-rāga-rattā visamal-ā-bhibhūtā micchā-dhamma-paretā.|| ||

Te adhamma-rāga-rattā visama-lobh-ā-bhibhutā micchā-dhamma-paretā tiṇhāni Satthāni gahetvā añña-maññassa jīvitā voropenti.|| ||

Tena bahū manussā kālaṃ karontī.|| ||

Ayam pi ko brahmaṇa hetu,||
ayaṃ paccayo yen'etarahi manussānaṃ khayo hoti,||
tanuttaṃ paññāyati,||
gāmā pi agāmā honti,||
nigamā pi anigamā honti,||
nagarā pi anagarā honti,||
janapadā pi ajanapadā honti.|| ||

Puna ca paraṃ brāhmaṇa etarahi manussa adhamma-rāga-rattā visama-lobh-ā-bhibhutā micchā-dhamma-paretā.|| ||

Tesaṃ adhamma-rāga-rattāṇaṃ visamal-ā-bhibhūtānaṃ micchā-dhamma-paretānaṃ devo na sammā dhāraṃ anuppavecchati.|| ||

Tena dubbhikkhaṃ hoti dussassaṃ setatthikaṃ salākāvuttaṃ.|| ||

Tena bahū manussā kālaṃ karontī.|| ||

Ayam pi kho brāhmaṇa hetu,||
ayaṃ paccayo yen'etarahi manussānaṃ khayo hoti,||
tanuttaṃ paññāyati,||
gāmā pi agāmā honti,||
nigamā pi anigamā honti,||
nagarā pi anagarā honti,||
janapadā pi ajanapadā honti.|| ||

Puna ca paraṃ brāhmaṇa etarahi manussa adhamma-rāga-rattā visamal-ā-bhibhūtā micchā-dhamma-paretā.|| ||

Tesaṃ adhamma-rāga-rattāṇaṃ visamal-ā-bhibhūtānaṃ micchā-dhamma-paretānaṃ yakkhā vā'e amanusse ossajanti.|| ||

Tena bahū manussā kālaṃ karontī.|| ||

Ayam pi kho brāhmaṇa hetu,||
ayaṃ paccayo yen'etarahi manussānaṃ khayo hoti,||
tanuttaṃ paññāyati,||
gāmā pi agāmā honti,||
nigamā pi anigamā honti,||
nagarā pi anagarā honti,||
janapadā pi ajanapadā honti" ti.|| ||

"Abhikkantaṃ bho Gotama,||
seyyathā pi bho Gotama nikkujjitaṃ vā ukkujjiteṃ vā ukkujjeyya,||
paṭi-c-channaṃ vā vivareyya,||
mūḷhassavā Maggaṃ ācikkheyya,||
andha-kāre vā tela-pajjotaṃ dhāreyya,||
'cakkhu-manto rūpāni dakkhintī' ti.|| ||

Evavevaṃ bhotā Gotamena aneka-pariyāyena dhammo pakāsito.|| ||

Ete mayaṃbhante bhavantaṃ Gotamaṃ saraṇaṃ gacchāma,||
Dhammañ ca bhikkhu-saṅghañ ca.|| ||

Upāsake no bhavaṃ Gotamo dharetu ajja-t-agge pāṇupete saraṇaṃgatan" ti.|| ||

 


Contact:
E-mail
Copyright Statement