Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
III. Tika Nipāta
VII. Mahā Vagga

Sutta 63

Venāgapura Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[180]

[1][pts][bodh] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Kosalesu cārikaṃ caramāno mahatā bhikkhu-saṅkhena saddhiṃ yena Venāgapuraṃ nāma Kosalānaṃ brāhmaṇa-gāmo tad avasari.|| ||

Assosuṃ kho Venāgapurikā brāhmaṇa-gahapatikā:|| ||

Samaṇo khalu bho Gotamo Sakya-putto Sakya-kulā pabba-jito Venāgapuraṃ anuppatto.|| ||

Taṃ ko pana Bhavantaṃ Gotamaṃ evaṃ kalyāṇo kitti-saddo abbhūggato:|| ||

"Iti pi so Bhagavā||
arahaṃ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidū anuttaro||
purisa-damma-sārathi||
Satthā deva-manussānaṃ||
Buddho||
Bhagavā.|| ||

So imaṃ lokaṃ sa-devakaṃ sa-Mārakaṃ sa-brahmakaṃ sa-s-samaṇa-brāhmaṇiṃ pajaṃ sa-deva-manussaṃ sayaṃ abhiññā sacchi-katvā pavedeti.|| ||

So dhammaṃ deseti ādi kalyāṇaṃ majjhe kalyāṇaṃ pariyesāna kalyāṇaṃ sātthaṃ savyañ janaṃ kevala-paripuṇṇaṃ parisuddhaṃ Brahma-cariyaṃ pakāseti.|| ||

Sādhu kho pana tathā-rūpānaṃ arahataṃ dassanaṃ hotī" ti.|| ||

2. Atha kho Venāgapurikā brāhmaṇa-gahapatikā yena Bhagavā ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā appekacce Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdiṃsu.|| ||

Appekacce Bhagavatā saddhiṃ sammodiṃsu.|| ||

Sammodanīyaṃ [181] kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdiṃsu.|| ||

Appekacce yena Bhagavā ten'añjaliṃ paṇāmetvā eka-m-antaṃ nisīdiṃsu.|| ||

Appekacce nāmagottaṃ sāvetvā eka-m-antaṃ nisīdiṃsu.|| ||

Appekacce tuṇhī-bhūtā eka-m-antaṃ nisīdiṃsu.|| ||

Eka-m-antaṃ nisinno kho Venāgapuriko Vacchagotto brāhmaṇo Bhagavantaṃ etad avoca:|| ||

3. "Acchariyaṃ bho Gotama,||
abbhutaṃ bho Gotama,||
yāvañ c'idaṃ bhoto Gotamassa vi-p-pasannāni indriyāni,||
parisuddho chavivaṇṇo pariyodāto.|| ||

Seyyathā pi bho Gotama sāradaṃ badarapaṇḍuṃ parisuddhi hoti pariyodātaṃ.|| ||

Evam eva bhoto Gotamassa vi-p-pasannāni indriyāni,||
parisuddho chavivaṇṇo pariyodāto.|| ||

Seyyathā pi bho Gotama tālapakkaṃ sampati bandhanā muttaṃ parisuddhaṃ hoti pariyodātaṃ.|| ||

Evam eva bhoto Gotamassa vi-p-pasannāni indriyāni,||
parisuddho chavivaṇṇo pariyodāto.|| ||

"Seyyathā pi bho Gotama nekkhaṃ jambonadaṃ dakkhakammāraputtasuparikammakataṃ ukkāmukhesu kusalasampahaṭṭhaṃ paṇḍukambale nikkhittaṃ bhāsate ca tapate ca virocati ca.|| ||

Evam eva bhoto Gotamassa vi-p-pasannāni indriyāni,||
parisuddho chavivaṇṇo pariyedāto.|| ||

Yāni nūna tāni bho Gotama uccā-sayanamahā-sayanāni, seyyath'īdaṃ:|| ||

Āsandi pallaṅko goṇako cittakā paṭikā paṭalikā tulikā vikatikā uddalomi ekantalomī kaṭṭhissaṃ koseyyaṃ kuttakaṃ hatth'attharaṃ ass'attharaṃ rath'attharaṃ ajinappaveṇi kādali-miga-pavara-pacc'attharaṇaṃ sa-uttara-c-chadaṃ ubhato-lohita-kūpadhānaṃ,||
eva-rūpānaṃ nūna bhavaṃ Gotamo uccā-sayana-mahā-sayanānaṃ nikāma-lābhī akiccha-lābhī akasira-lābhī" ti.|| ||

4. "Yāni kho pana tāni brāhmaṇa uccā-sayana-mahā-sayanāni, seyyath'īdaṃ:|| ||

Āsandi pallaṅko goṇako cittakā paṭikā paṭalikā tulikā vikatikā uddalomi ekantalomī kaṭṭhissaṃ koseyyaṃ kuttakaṃ hatth'attharaṃ ass'attharaṃ rath'attharaṃ ajinappaveṇi kādali-miga-pavara-pacc'attharaṇaṃ sa-uttara-c-chadaṃ ubhato-lohita-kūpadhānaṃ,||
dullabhāni tāni pabba-jitāniṃ,||
laddhā ca na kappanti.|| ||

Tīṇi kho imāni brāhmaṇa uccā-sayana-mahā-sayanāni,||
yes'āhaṃ etarahi nikāma-lābhī akicchalibhī akasira-lābhī.|| ||

Katamāni tīṇi?|| ||

[182] Dibbaṃ uccā-sayana-mahā-sayanaṃ brahmaṃ||
uccā-sayana-mahā-sayanaṃ||
ariyaṃ uccā-sayana-mahā-sayanaṃ.|| ||

Imāni kho brāhmaṇa tīṇi uccā-sayana-mahā-sayanāni,||
yes'āhaṃ etarahi nikāma-lābhī akiccha-lābhī akasira-lābhī" ti.|| ||

5. "Katamaṃ pana bho Gotama dibbaṃ uccā-sayana-mahā-sayanaṃ,||
yassa bhavaṃ Gotamo etarahi nikāma-lābhī akicchalibhī akasira-lābhī" ti?|| ||

"Idāhaṃ brāhmaṇa yaṃ gāmaṃ vā nigamaṃ vā upanissāya viharāmi,||
so pubbaṇha-samayaṃ nivāsetvā patta-cīvaram ādāya tam eva gāmaṃ vā nigamaṃ vā piṇḍāya pavisāmi.|| ||

So pacchā-bhattaṃ piṇḍa-pāta-paṭikkanto vanantaṃ yeva pavārayāmi.|| ||

So yad eva tattha honti tiṇāni vā paṇṇāni vā tāni ekajjhaṃ saṃharitvā nisīdāmi,||
pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭha-petvā.|| ||

So vivicc'eva kāmehi vivicca akusalehi dhammehi sa-vitakkaṃ sa-vicāraṃ viveka-jaṃ pīti-sukhaṃ paṭhama-j-jhānaṃ upasampajja viharāmi.|| ||

Vitakka-vicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodi-bhāvaṃ avitakkaṃ avicāraṃ samādhi-jaṃ pīti-sukhaṃ dutiya-j-jhānaṃ upasampajja viharāmi.|| ||

Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhaṃ ca kāyena paṭisaṃvedeti,||
yaṃ taṃ ariyā ācikkhanti:|| ||

'Upekkhako satimā sukha-vihāri' ti|| ||

tatiyaṃ jhānaṃ upasampajja viharāmi.|| ||

Sukhassa ca pahāṇā dukkhassa ca pahāṇā pubb'eva somanassa-domanassānaṃ atthaṅ-gamā adukkaṃ asukhaṃ upekkhā-sati-pārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharāmi.|| ||

So ce ahaṃ brāhmaṇa evaṃ bhuto caṅkamāmi,||
dibbo me eso tasmiṃ samaye caṅkamo hoti.|| ||

So ce ahaṃ buhmaṇa, evaṃ bhūto tiṭṭhāmi,||
dibbaṃ me etaṃ tasmiṃ samaye asānaṃ hoti.|| ||

So ce ahaṃ brāhmaṇa, evaṃ bhuto nisīdimi,||
dibbaṃ me etaṃ tasmiṃ samaye asānaṃ hoti.|| ||

So ce ahaṃ brāhmaṇa, evaṃ bhuto seyyaṃ kappemi,||
dibbaṃ me etaṃ tasmiṃ samaye uccā-sayana-mahā-sayanaṃ hoti.|| ||

Idaṃ kho taṃ brāhmaṇa [183] dubbaṃ uccā-sayana-mahā-sayanaṃ,||
yassāhaṃ etaraha nikāmālābhī akiccha-lābhī akasira-lābhī" ti.|| ||

"Acchariyaṃ bho Gotama,||
abbhutaṃ bho Gotama.|| ||

Ko c'añño eva-rūpassa dibbassa uccā-sayana-mahā-sayanassa nikāma-lābhī bhavissati akiccha-lābhī akasira-lābhī aññata bhotā Gotamona?|| ||

6. Katamaṃ pana taṃ bho Gotama brahmaṃ uccā-sayana-mahā-sayanaṃ,||
yassa bhavaṃ Gotamo etarahi nikāma-lābhī akiccha-lābhī akasira-lābhī" ti?|| ||

"Idāhaṃ brāhmaṇa yaṃ gāmaṃ vā nigamaṃ vā upanissāya viharāmi,||
so pubbaṇha-samayaṃ nivāsetvā patta-cīvaram ādāya tam eva gāmaṃ vā nigamaṃ vā piṇḍāya pavisāmi.|| ||

So pacchā-bhattaṃ piṇḍa-pāta-paṭikkanto vanantaṃ yeva pavārayāmi.|| ||

So yad eva tattha honti tiṇāni vā paṇṇāni vā tāni ekajjhaṃ saṃharitvā nisīdāmi,||
pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭha-petvā.|| ||

So mettā-saha-gatena cetasā ekaṃ disaṃ pharitvā viharāmi.|| ||

Tathā dutiyaṃ||
tathā tatiyaṃ,||
tathā catutthiṃ.|| ||

Iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ mettā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharāmi.|| ||

Karuṇā-saha-gatena cetasā ekaṃ disaṃ pharitvā viharāmi.|| ||

Tathā dutiyaṃ||
tathā tatiyaṃ,||
tathā catutthiṃ.|| ||

Iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ karuṇā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharāmi.|| ||

Muditā-saha-gatena cetasā ekaṃ disaṃ pharitvā viharāmi.|| ||

Tathā dutiyaṃ||
tathā tatiyaṃ,||
tathā catutthiṃ.|| ||

Iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ muditā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharāmi.|| ||

Upekkhā-saha-gatena cetasā ekaṃ disaṃ pharitvā viharāmi.|| ||

Tathā dutiyaṃ||
tathā tatiyaṃ,||
tathā catutthiṃ.|| ||

Iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ upekkhā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharāmi.|| ||

So ce ahaṃ brāhmaṇa evaṃ bhūto caṅkamāmi,||
brahmo me eso tasmiṃ samaye caṅkamo hoti.|| ||

So ce ahaṃ brāhmaṇa evaṃ bhūto tiṭṭhāmi,||
brahmo me eso tasmiṃ samaye caṅkamo hoti.|| ||

So ce ahaṃ brāhmaṇa evaṃ bhūto nisīdāmi,||
brahmo me eso tasmiṃ samaye caṅkamo hoti.|| ||

So ce ahaṃ brāhmaṇa evaṃ bhūto seyyaṃ kappemi,||
brahmaṃ me etaṃ tasmiṃ samaye uccā-sayana-mahā-sayanaṃ hoti.|| ||

Idaṃ kho taṃ brāhmaṇa brahmaṃ uccā-sayana-mahā-sayanaṃ,||
yassāhaṃ etarahi nikāma-lābhī akiccha-lābhī akasira-lābhī" ti.|| ||

[184] "Acchariyaṃ bho Gotama, abbhūtaṃ bho Gotama!|| ||

Ko c'añño eva-rūpassa brahmassa uccā-sayana-mahā-sayanassa nikāma-lābhī bhavissati akacchalābhī akasira-lābhī aññatra bhotā Gotamona?|| ||

7. Katamaṃ pana taṃ bho Gotama ariyaṃ uccā-sayana-mahā-sayanaṃ,||
yassa bhavaṃ Gotamo etarahi nikāma-lābhī akiccha-lābhī akasira-lābhī ti?"|| ||

"Idāhaṃ brāhmaṇa yaṃ gāmaṃ vā nigamaṃ vā upanissāya viharāmi,||
so pubbaṇha-samayaṃ nivāsetvā patta-cīvaram ādāya tam eva gāmaṃ vā nigamaṃ vā piṇḍāya pavisāmi.|| ||

So pacchā-bhattaṃ piṇḍa-pāta-paṭikkanto vanantaṃ yeva pavārayāmi.|| ||

So yad eva tattha honti tiṇāni vā paṇṇāni vā tāni ekajjhaṃ saṃharitvā nisīdāmi,||
pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭha-petvā.|| ||

So evaṃ pajānāmi:|| ||

Rāgo me pahīṇo ucchinna-mūlo tālā-vatthu-kato anabhāva-kato āyetiṃ anuppāda-dhammo.|| ||

Doso me pahīno ucchinnamulo tālā-vatthu-kato anabhāva-kato āyatiṃ anuppāda-dhammo.|| ||

Moho me pahīno ucchinna-mūlo tālā-vatthu-kato anabhāva-kato āyatiṃ anuppāda-dhammo|| ||

So ce ahaṃ brāmhaṇa evaṃbhūto caṅkamāmi,||
ariyo me eso tasmiṃ samaye caṅkamo hoti.|| ||

So ce ahaṃ brāhmaṇa evaṃbhūto tiṭṭhāmi,||
ariyo me eso tasmiṃ samaye caṅkamo hoti.|| ||

So ce ahaṃ brāhmaṇa evaṃbhūto nisīdāmi,||
ariyo me eso tasmiṃ samaye caṅkamo hoti.|| ||

So ce ahaṃ brāhmaṇa evaṃbhūto seyyaṃ kappemi,||
ariyaṃ me etaṃ tasmiṃ samaye uccā-sayana-mahā-sayanaṃ hoti.|| ||

Idaṃ kho taṃ brāhmaṇa ariyaṃ uccā-sayana-mahā-sayanaṃ,||
yassāhaṃ etarahi nikāma-lābhī akiccha-lābhī akasira-lābhī" ti.|| ||

"Acchariyaṃ bho Gotama,||
abbhūtaṃ bho Gotama!|| ||

Ko cañño eva-rūpassa brahmassa uccā-sayana-mahā-sayanassa nikāma-lābhī bhavissati akacchalābhī akasira-lābhī aññatra bhotā Gotamona?|| ||

Abhikkantaṃ bho Gotama,||
abhikkantaṃ bho Gotama!|| ||

Seyyathā pi bho Gotama nikkujjitaṃ vā ukkujjiteṃ vā ukkujjeyya,||
paṭi-c-channaṃ vā vivareyya,||
mūḷhassavā Maggaṃ ācikkheyya,||
andha-kāre vā tela-pajjotaṃ dhāreyya,||
'cakkhu-manto rūpāni dakkhintī' ti.|| ||

Evaṃ evaṃ bhotā Gotamona aneka-pariyāyena dhammo pakāsito.|| ||

Ete mayaṃ bhante bhavantaṃ Gotamaṃ [185] saraṇaṃ gacchāma,||
Dhammañ ca||
bhikkhu-saṅghañ ca.|| ||

Upāsake no bhavaṃ Gotamo dharetu ajja-t-agge pāṇupete saraṇaṃgatan" ti.|| ||

 


Contact:
E-mail
Copyright Statement