Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
III. Tika Nipāta
VII. Mahā Vagga

Sutta 65

Kesa-Mutti (Kesa-Puttiya) Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[188]

[1][pts][than][soma][bodh] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Kosalesu cārikaṃ caramāno mahatā bhikkhū-saṅghena saddhiṃ yena Kesaputtaṃ nāma Kālāmānaṃ nigamo tad avasari.|| ||

Assosuṃ kho Kesaputtiyā Kālāmā samaṇo khalu bho Gotamo Sakya-putto Sakya-kulā pabba-jito Kesaputtaṃ anuppatto.|| ||

Taṃ kho pana Bhagavantaṃ Gotamaṃ evaṃ kalyāṇo kitti-saddo abbhu-g-gato:|| ||

"Iti pi so Bhagavā arahaṃ Sammā Sambuddho vijjā-caraṇa-sampanno Sugato loka-vidū anuttaro purisa-damma-sārathi Satthā deva-manussānaṃ Buddho Bhagavā.|| ||

So imaṃ lokaṃ sa-devakaṃ sa-Mārakaṃ sa-brahmakaṃ sa-s-samaṇa-brāhmaṇiṃ paja sa-deva-manussaṃ sayaṃ abhiññā sacchi-katvā pavedeti,||
so dhammaṃ deseti ādi-kalyāṇaṃ majjhe-kalyāṇaṃ pariyesānakalyāṇaṃ sātthaṃ sabyañ canaṃ kevala-paripuṇṇaṃ parisuddhaṃ Brahma-cariyaṃ pakāseti.|| ||

Sādhu kho pana tathā-rūpānaṃ arahataṃ dassanaṃ hotī" ti.|| ||

Atha kho Kesaputtiyā Kālāmā yena Bhagavā ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā appekacce Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdiṃsu,||
appekacce Bhagavatā saddhiṃ sammodiṃsu,||
sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdiṃsu,||
appekacce yena Bhagavā ten'añjaliṃ paṇāmetvā eka-m-antaṃ nisīdiṃsu,||
appekacce nāmagottaṃ sāvetvā eka-m-antaṃ nisīdiṃsu,||
appekacce tuṇhī-bhūtā eka-m-antaṃ nisīdijasu.|| ||

Eka-m-antaṃ nisinnā kho Kesaputtiyā Kālāmā Bhagavantaṃ etad avocuṃ:|| ||

2. "Santi bhante eke samaṇa-brāhmaṇā Kesaputtaṃ āga-c-chanti.|| ||

Te sakaṃ yeva vādaṃ dīpenti jotentī,||
paravādaṃ pana khuṃsenti vambhenti paribhavanti opapakkhiṃ karonti.|| ||

Apare pi bhante eke samaṇa-brāhmaṇā Kesaputtaṃ [189] āga-c-chanti.|| ||

Te pi sakaṃ yeva vādaṃ dīpenti jotenti,||
paravādaṃ pana khuṃsenti vambenti paribhavanti,||
opapakkhiṃ karonti.|| ||

Tesaṃ no bhante amhākaṃ hot'eva kaṅkhā,||
hoti vicikicchā — ko si nāma imesaṃ bhavantānaṃ samaṇanaṃ saccaṃ āha ko musā" ti?|| ||

3. "Alaṃ hi vo Kālāmā kaṅkhituṃ alaṃ vici-kicchituṃ.|| ||

Kaṅkhanīye va pana vo ṭhāne vicikicchā uppannā.|| ||

Etha tumhe Kālāmā mā anusasavena,||
mā paramparāya,||
mā itikirāya,||
mā piṭakasampadānena,||
mā takkahetu,||
mā nayahetu,||
mā ākāraparivitakkena,||
mā diṭṭhi-nijjhāna-k-khantiyā,||
mā bhavyarūpatāya,||
mā samaṇo no garū ti||
yadā tumhe Kālāmā attanā va jāneyyātha:||
ime dhammā akusalā,||
ime dhammā sāvajjā,||
ime dhammā viññugarahitā,||
ime dhammā samattā samādinnā ahitāya dukkhāya saṃvaṭṭantī ti — atha tumhe Kālāmā pajaheyyātha.|| ||

4. Taṃ kim maññatha Kālāmā?|| ||

Lobho purisassa ajjhattaṃ uppajjamāno uppajjati hitāya vā ahitāya vā" ti?|| ||

"Ahitāya bhante".|| ||

"Luddho panāyaṃ Kālāmā purisa-puggalo lobhena abhibhūto pariyādinna-citto pāṇam pi hanti,||
adinnam pi ādiyati,||
paradāram pi gacchati,||
musā pi bhaṇati,||
param pi tathattāya sam-ā-dapeti,||
yaṃ'sa hoti dīgha-rattaṃ ahitāya dukkhāyā" ti.|| ||

"Evaṃ bhante" ti.|| ||

5. "Taṃ kim maññatha Kālāmā?|| ||

Doso purisassa ajjhattaṃ uppajjamāno uppajjati hitāya vā ahitāya vā" ti?|| ||

"Ahitāya bhante".|| ||

"Duṭṭho panāyaṃ Kālāmā purisa-puggalo dosena abhibūto pariyādinna-citto pāṇam pi hanti,||
adinnam pi ādiyati,||
paradāram pi gacchati,||
musā pi bhaṇati,||
param pi tathattāya sam-ā-dapeti,||
yaṃ'sa hoti dūgha-rattaṃ ahitāya dukkhāyā" ti.|| ||

"Evaṃ bhante" ti.|| ||

6. "Taṃ kim maññatha Kālāmā?|| ||

Moho purisassa ajjhattaṃ uppajjamāno uppajjati hitāya vā ahitāya vā" ti?|| ||

"Ahitāya bhante".|| ||

[190] "Muḷho panāyaṃ Kālāmā purisa-puggalo mohena abhibūto pariyādinna-citto pāṇam pi hanti,||
adinnam pi ādiyati,||
paradāram pi gacchati,||
musā pi bhaṇati,||
param pi tathattāya sam-ā-dapeti,||
yaṃ'sa hoti dūgha-rattaṃ ahitāya dukkhāyā" ti.|| ||

"Evaṃ bhante" ti.|| ||

7. "Taṃ kim maññatha Kālāmā?|| ||

Ime dhammā kusalā vā akusalā vā" ti?|| ||

"Akusalā bhante".|| ||

"Sāvajjā vā anavajjā vā" ti?|| ||

"Sāvajjā bhante".|| ||

"Viñgarahitā vā viñppaSatthā vā" ti?|| ||

"Viññugarahitā bhante".|| ||

"Samattā samādinnā ahitāya dukkhāya saṃvaṭṭanti,||
no vākathaṃ vā ettha hotī" ti?|| ||

"Samattā bhante samādinnā ahitāya dukkhāya saṃvaṭṭanti,||
evam no ettha hotī" ti.|| ||

8. "Iti kho Kālāmā yaṃ tam avocum:|| ||

'Etha tumhe Kālāmā mā anussavena,||
mā paramparāya,||
mā paramparāya,||
mā itikirāya,||
mā piṭakasampadānena,||
mā takkahetu,||
mā nayahetu,||
mā ākāraparivitakkena,||
mā diṭṭhi-nijjhāna-k-khantiyā,||
mā bhavyarūpatāya,||
mā samaṇo no garū ti||
yadā tumhe Kālāmā attanā va jāneyyātha:||
ime dhammā akusalā,||
ime dhammā sāvajjā,||
ime dhammā viññugarahitā,||
ime dhammā samattā samādinnā ahitāya dukkhāya saṃvaṭṭantī' ti —||
atha tumhe Kālāmā pajaheyyātha.|| ||

Iti yan taṃ vuttaṃ idam etaṃ paṭicca vuttaṃ.|| ||

Etha tumhe Kālāmā mā anussavena,||
mā paramparāya,||
mā paramparāya,||
mā itikirāya,||
mā piṭakasampadānena,||
mā takkahetu,||
mā nayahetu,||
mā ākāraparivitakkena,||
mā diṭṭhi-nijjhāna-k-khantiyā,||
mā bhavyarūpatāya,||
mā samaṇo no garū ti,||
yadā tumehe Kālāmā attanā va jāneyyātha:||
ime dhammā kusalā,||
ime dhammā anavajjā,||
ime dhamamā viññuppasatthā,||
ime dhammā samattā samādinnā hitāya sukhāya saṃvaṭṭantī ti —||
atha tumhe Kālāmā upasampajja vihaheyyātha.|| ||

10. Taṃ kim maññatha Kālāmā?|| ||

Alobho purisassa ajjhattaṃ uppajjamāno uppajjati hitāya vā ahitāya vā" ti?|| ||

"Hitāya bhante."|| ||

"Aluddho panāyaṃ Kālāmā purisa-puggalo lobhena anabhibhūto apariyādinna-citto n'eva pāṇaṃ hanti,||
na adinnaṃ ādiyati,||
na paradāraṃ gacchati,||
na musā bhaṇati,||
param pi tathattāya [191] sam-ā-dapeti,||
yaṃ sa hoti dīgha-rattaṃ hitāya sukhāyā" ti?|| ||

"Evaṃ bhante" ti.|| ||

11. "Taṃ kim maññatha Kālāmā?|| ||

Adoso purisassa ajjhattaṃ uppajjamāno uppajjati hitāya vā ahitāya vā" ti?|| ||

"Hitāya bhante".|| ||

"Aduṭṭho panāyaṃ Kālāmā purisa-puggalo dosena anabhibhūto apariyādinna-citto n'eva pāṇaṃ hanti,||
na adinnaṃ ādiyati,||
na paradāraṃ gacchati,||
na musā bhaṇati,||
param pi tathattāya sam-ā-dapeti,||
yaṃ sa hoti dīgha-rattaṃ hitāya sukhāyā" ti?|| ||

"Evaṃ bhante" ti.|| ||

12. "Taṃ kim maññatha Kālāmā?|| ||

Amoho purisassa ajjhattaṃ uppajjamāno uppajjati hitāya vā ahitāya vā" ti?|| ||

"Hitāya bhante".|| ||

"Amūḷho panāyaṃ Kālāmā purisa-puggalo mohena anabhibhūto apariyādinna-citto n'eva pāṇaṃ hanti,||
na adinnaṃ ādiyati,||
na paradāraṃ gacchati,||
na musā bhaṇati,||
param pi tathattāya sam-ā-dapeti,||
yaṃ sa hoti dīgha-rattaṃ hitāya sukhāyā" ti?|| ||

"Evaṃ bhante" ti.|| ||

13. "Taṃ kim maññatha Kālāmā?|| ||

Ime dhammā kusalā vā akusalā vā" ti?|| ||

"Kusalā bhante.|| ||

"Sāvajjā vā anavajjā vā" tī?|| ||

"Anavajjā bhante".|| ||

"Viññugarahitā vā vuññuppaSatthā vā" ti?|| ||

"ViññūppaSatthā bhante".|| ||

"Samattā samādinnā sukhāya saṃvaṭṭanti,||
no vā kathaṃ vā ettha hotī" ti?|| ||

"Samattā bhante samādinnā hitāya sukhāya saṃvaṭṭanti,||
evaṃ no ettha hotī" ti.|| ||

Iti kho Kālāmā yan taṃ āvocumha:|| ||

'Etha tumha Kālāmā mā anussavena,||
mā paramparāya,||
mā itikirāya,||
mā pimakasampadānena,||
mā takkahetu,||
mā nayahetu,||
mā ākāraparivitakkena,||
mā diṭṭhi-nijjhāna-k-khantiyā,||
mā bhabbarūpatāya,||
mā samaṇo no garū ti,||
yadā tumhe Kālāmā attanā va jāneyyātha:||
ime dhammā kusalā,||
ime dhammā anavaccā,||
ime dhammā viññūppasatthā,||
ime dhammā samattā samādinnā hitāya sukhāya saṃvaṭṭantī' ti —||
atha tumhe Kālāmā upasam- [192] pajja vihareyyāthā —|| ||

Iti yan taṃ vuttaṃ idam etaṃ paṭicca vuttaṃ.|| ||

15. Sa kho so Kālāmā ariya-sāvako evaṃ vigat-ā-bhijjho vigata-vyāpādo asa-m-mūḷho sampajāno patissato||
mettā-saha-gatena cetasā||
ekaṃ dija eritvā viharati,||
tathā dutiyaja -||
tathā tatiyaṃ -||
tathā catutthiṃ.|| ||

Iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ mettā-saha-gatena cetasā vupilena mahaggatena appamāṇena averena avyāpajjhena eritvā viharati.|| ||

Karāṇā-saha-gatena cetasā ekaṃ dija eritvā viharati,||
tathā dutiyaja -||
tathā tatiyaṃ -||
tathā catutthiṃ.|| ||

Iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ karāṇā-saha-gatena cetasā vupilena mahaggatena appamāṇena averena avyāpajjhena eritvā viharati.|| ||

Muditā-saha-gatena cetasā ekaṃ dija eritvā viharati,||
tathā dutiyaja -||
tathā tatiyaṃ -||
tathā catutthiṃ.|| ||

Iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ muditā-saha-gatena cetasā vupilena mahaggatena appamāṇena averena avyāpajjhena eritvā viharati.|| ||

Upekkhā-saha-gatena cetasā ekaṃ dija eritvā viharati,||
tathā dutiyaja -||
tathā tatiyaṃ -||
tathā catutthiṃ.|| ||

Iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ upekkhā-saha-gatena cetasā vupilena mahaggatena appamāṇena averena avyāpajjhena eritvā viharati.|| ||

Sa kho so Kālāmā ariya-sāvako evaṃ averacitto||
evaṃ avyāpajjha-citto||
evaṃ asaṅkiliṭṭha-citto||
evaṃ visuddhacitto,||
tassa diṭṭhe'va dhamme cattāro assāsā adhigatā honti.|| ||

16. 'Sace kho pana atthi paro-loko,||
atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko,||
ṭhānam ahaṃ kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjissāmī' ti.|| ||

Ayam assa paṭhamo assāso adhigato hoti.|| ||

Idāhaṃ diṭṭhe'va dhamme averaṃ avyāpajjhaṃ anīghaṃ sukhaṃ attāṇaṃ pariharāmīti,||
ayam assa dutiyo assāso adhigato hoti.|| ||

'Sace kho pana n'atthi paraloko n'atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko idhāhaṃ diṭṭhe'va dhamme averaṃ avyāpajjhaṃ anīghaṃ sukhiṃ attāṇaṃ pariharāmī' ti.|| ||

Ayam assa dutiyo assāso adhigato hoti.|| ||

'Sace kho pana karoto karīyati pāpaṃ,||
na kho panāhaṃ kassaci pāpaṃ cetemi,||
akarontaṃ kho pana maṃ pāpaṃ kammaṃ kuto dukkhaṃ phūsissatī' ti.|| ||

Ayam assa tatiyo asasāso adhigato hoti.|| ||

'Sace kho pana karoto na karīyati pāpaṃ,||
idāhaṃ ubhayen'eva visuddhaṃ attāṇaṃ samanupassāmī' ti.|| ||

Ayam assa catuttho assāso adhigato hoti.|| ||

Sa kho so Kālāmā evaṃ avera-citto||
evaṃ avyāpajjha-citto||
evaṃ asaṅkiliṭṭha-citto,||
evaṃ vusuddha-citto||
tassa diṭṭhe'va dhamme ime cattāro assāsā dhigatā hontī" ti.|| ||

17. "Evam etaṃ Bhagavā,||
evam etaṃ Sugata.|| ||

Sa kho so bhante ariya-sāvako evaṃ avera- citto||
evaṃ avyāpajjha-citto||
evaṃ asaṅkiliṭṭha-citto,||
evaṃ vusuddha-citto||
tassa diṭṭh'eva [193] dhamme ime cattāro assāsā dhigatā hontī.|| ||

'Sace kho pana atthi paro-loko,||
atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko,||
ṭhānam ahaṃ kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjissāmī' ti.|| ||

Ayam assa paṭhamo assāso adhigato hoti.|| ||

Idāhaṃ diṭṭhe'va dhamme averaṃ avyāpajjhaṃ anīghaṃ sukhaṃ attāṇaṃ pariharāmīti,||
ayam assa dutiyo assāso adhigato hoti.|| ||

'Sace kho pana n'atthi paraloko n'atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko idhāhaṃ diṭṭhe'va dhamme averaṃ avyāpajjhaṃ anīghaṃ sukhiṃ attāṇaṃ pariharāmī' ti.|| ||

Ayam assa dutiyo assāso adhigato hoti.|| ||

'Sace kho pana karoto karīyati pāpaṃ,||
na kho panāhaṃ kassaci pāpaṃ cetemi,||
akarontaṃ kho pana maṃ pāpaṃ kammaṃ kuto dukkhaṃ phūsissatī' ti.|| ||

Ayam assa tatiyo asasāso adhigato hoti.|| ||

'Sace kho pana karoto na karīyati pāpaṃ,||
idāhaṃ ubhayen'eva visuddhaṃ attāṇaṃ samanupassāmī' ti.|| ||

Ayam assa catuttho assāso adhigato hoti.|| ||

Sa kho so bhante ariya-sāvako evaṃ avera-citto||
evaṃ avyāpajjha-citto||
evaṃ asaṅkiliṭṭha-citto||
evaṃ visuddha-citto||
tassa diṭṭhe'va dhamme ime cattāro assāsā adhigatā hontī ti.|| ||

Abhikkantaṃ bhante abhikkantaṃ bho Gotama,||
seyyathā pi bho Gotama nikkujjitaṃ vā ukkujjiteṃ vā ukkujjeyya,||
paṭi-c-channaṃ vā vivareyya,||
mūḷhassavā Maggaṃ ācikkheyya,||
andha-kāre vā tela-pajjotaṃ dhāreyya,||
'cakkhu-manto rūpāni dakkhintī' ti.|| ||

Evavevaṃ bhotā Gotamena aneka-pariyāyena dhammo pakāsito.|| ||

Ete mayaṃ bhante bhavantaṃ Gotamaṃ saraṇaṃ gacchāma, Dhammañ ca bhikkhu-saṅghañ ca.|| ||

Upāsake no bhavaṃ Gotamo dharetu ajja-t-agge pāṇupete saraṇaṃgatan" ti.|| ||

 


Contact:
E-mail
Copyright Statement