Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
III. Tika Nipāta
VIII. Ānanda Vagga

Sutta 71

Channa Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[215]

[1][pts][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Atha ko Channo paribbājako yen'āyasmā Ānanda ten'upasaṅkami.|| ||

Upasaṅkamitvā āyasmatā Ānandena saddhiṃ sammodi,||
sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi|| ||

Eka-m-antaṃ nisinno kho Channo paribbājako āyasmantaṃ Ānandaṃ etad avoca:|| ||

"Tumhe pi āvuso Ānanda rāgassa pahāṇaṃ paññāpetha||
dosassa pahāṇaṃ paññāpethā||
mohassa pahāṇaṃ paññāpethā" ti?|| ||

"Mayaṃ ko āvuso rāgassa pahāṇaṃ paññāpema,||
dosassa [216] pahāṇaṃ paññāpethā||
mohassa pahāṇaṃ paññāpemā" ti.|| ||

"Kim pana tumhe āvuso rāge ādīnavaṃ disvā rāgassa pahāṇaṃ paññāpetha||
kiṃ dose ādīnavaṃ disvā dose pahāṇaṃ paññāpethā||
kiṃ mohe ādīnavaṃ disvā mohassa pahānaṃ paññāpethā" ti?|| ||

2. Ratto kho āvuso rāgena Abhibhuto pariyādinna-citto,||
attavyābādhāya pi ceteti,||
paravyābādhāya pi ceteti,||
ubhayavyābādhāya pi ceteti,||
ceta-sikam pi dukkhaṃ domanassaṃ paṭisaṃvedeti.|| ||

Rāgo pahīṇe n'eva attavyābādhāya ceteti,||
na paravyābādhāya pi ceteti||
ne ubhayavyābādhāya pi ceteti||
na cetasikaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti.|| ||

Ratto kho āvuso rāgena abhibhūto pariyādinna-citto kāyena ducritaṃ carati,||
vācāya du-c-caritaṃ carati,||
manasā du-c-caritaṃ carati.|| ||

Rāge pahīṇe n'eva kāyena du-c-caritaṃ carati,||
na vācāya du-c-caritaṃ carati,||
na manasā du-c-caritaṃ carati.|| ||

Ratto kho āvuso rāgena abhibhūto pariyādinna-citto attattham pi yathā-bhūtaṃ na-p-pajānāti,||
parattham pi yathā-bhūtaṃ na-p-pajānāti,||
ubhayattham pi yathā-bhūtaṃ na-p-pajānāti.|| ||

Rāge pahīṇe attattham pi yathā-bhūtaṃ pajānāti,||
parattham pi yathā-bhūtaṃ pajānāti,||
ubhayattham pi yathā-bhūtaṃ pajānāti|| ||

Rāgo kho āvuso andha-karaṇo acakkhu-karaṇo aññāṇa-karaṇo paññā-nirodhiko vighāta-pakkhiko anibbāṇasaṃvaṭṭa-niko.|| ||

 

§

 

Duṭṭho kho āvuso dosena abhibhūto pariyādinna-citto||
attavyābādhāya pi ceteti,||
attavyābādhāya pi ceteti,||
paravyābādhāya pi ceteti,||
ubhayavyābādhāya pi ceteti,||
ceta-sikam pi dukkhaṃ domanassaṃ paṭisaṃvedeti.|| ||

Doso pahīṇe n'eva attavyābādhāya ceteti,||
na paravyābādhāya pi ceteti||
ne ubhayavyābādhāya pi ceteti||
na cetasikaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti.|| ||

Duṭṭho kho āvuso dosena abhibhūto pariyādinna-citto kāyena ducritaṃ carati,||
vācāya du-c-caritaṃ carati,||
manasā du-c-caritaṃ carati.|| ||

Dose pahīṇe n'eva kāyena du-c-caritaṃ carati,||
na vācāya du-c-caritaṃ carati,||
na manasā du-c-caritaṃ carati.|| ||

Duṭṭho kho āvuso dosena abhibhūto pariyādinna-citto attattham pi yathā-bhūtaṃ na-p-pajānāti,||
parattham pi yathā-bhūtaṃ na-p-pajānāti,||
ubhayattham pi yathā-bhūtaṃ na-p-pajānāti.|| ||

Dose pahīṇe attattham pi yathā-bhūtaṃ pajānāti,||
parattham pi yathā-bhūtaṃ pajānāti,||
ubhayattham pi yathā-bhūtaṃ pajānāti|| ||

Doso kho āvuso andha-karaṇo acakkhu-karaṇo aññāṇa-karaṇo paññā-nirodhiko vighāta-pakkhiko anibbāṇasaṃvaṭṭa-niko.|| ||

 

§

 

Mūḷho kho āvuso mohena abhibhūto pariyādinna-citto,||
attavyābādhāya pi ceteti,||
paravyābādhāya pi ceteti,||
ubhayavyābādhāya pi ceteti,||
ceta-sikam pi dukkhaṃ domanassaṃ paṭisaṃvedeti.|| ||

Mohe pahīṇe n'eva attavyābādhāya ceteti,||
na paravyābādhāya pi ceteti,||
na ubhayavyābādhāya pi ceteti,||
na cetasikaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti.|| ||

Mūḷho kho āvuso mohena abhibhūto pariyādinna-citto kāyena du-c-caritaṃ carati,||
vācāya du-c-caritaṃ carati,||
manasaja du-c-caritaṃ carati.|| ||

Mohe pahīṇe n'eva kāyena du-c-caritaṃ carati,||
na vācāya du-c-caritaṃ carati,||
na manasā du-c-caritaṃ carati.|| ||

Mūḷho ko āvuso mohena abhibhūto pariyādinna-citto,||
attattham pi yathā-bhūtaṃ na-p-pajānāti,||
parattham pi yathā-bhūtaṃ na-p-pajānāti,||
ubhayattham pi yathā-bhūtaṃ na-p-pajānāti.|| ||

Mohe [217] pahīṇe attattham pi yathā-bhūtaṃ pajānāti,||
parattham pi yathā-bhūtaṃ pajānāti,||
Ubhayattham pi yathā-bhūtaṃ pajānāti.|| ||

Moho kho āvuso andha-karano acakkhu-karaṇo aññāṇa-karaṇo paññā-nirodhiko vighātapakkiko anibbāṇasaṃvaṭṭa-niko.|| ||

Idaṃ kho mayaṃ āvuso rāge ādīnavaṃ disvā rāgassa pahāṇaṃ paññāpema,||
idaṃ dose ādīnavaṃ disvā dosassa pahāṇaṃ paññāpema,||
idaṃ mohe ādīnavaṃ disvā mohassa pahāṇaṃ paññāpemā" ti.|| ||

 

§

 

3. "Atthi pan'āvuso Maggo atthi paṭipadā etassa rāgassa dosassa mohassa pahāṇāyā" ti?|| ||

"Atth'āvuso Maggo atthi paṭipadā etassa rāgassa dosassa mohassa pahāṇāyā" ti|| ||

"Katamo pan'āvuso Maggo katamā paṭipadā etassa rāgassa dosassa mohassa pahāṇāyā" ti?|| ||

"Ayam eva Ariyo Aṭṭhaṅgiko Maggo,
seyyath'idaṃ:|| ||

Sammā-diṭṭhi||
sammā-vācā||
sammā-saṃkappaga||
sammā-vyāyāma||
sammā-kammanta||
sammā-sati||
sammā-samādhi.|| ||

Ayaṃ kho āvuso Maggo ayaṃ paṭipadā etassa rāgassa dosassa mohassa pahāṇāyā" ti.|| ||

"Bhaddako āvuso Maggo bhaddikā paṭipadā etassa rāgassa dosassa mohassa pahāṇāyā.|| ||

Alañ ca pan'āvuso Ānanda appamādāyā" ti.|| ||

 


Contact:
E-mail
Copyright Statement