Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
III. Tika Nipāta
IX. Samaṇa Vagga

Sutta 85

Paṭhama Sikkha Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[231]

[1][pts][than] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Sādhikam idaṃ bhikkhave diyaḍḍha-sikkhāpadasataṃ anvaddhamāsaṃ uddesaṃ āgacchati,||
yattha attha-kāmā kula-puttā sikkhanti.|| ||

Tisso imā bhikkhave sikkhā,||
yatth'etaṃ sabbaṃ samodhānaṃ gacchati.|| ||

Katamā tisso?|| ||

Adhisīla-sikkhā,||
adhicitta-sikkhā,||
adhipaññā-sikkhā.|| ||

Imā ko bhikkhave tisso sikkhā,||
yatth'etaṃ sabbaṃ samodhānaṃ gacchati.|| ||

 

§

 

2. Idha, bhikkhave, bhikkhū sīlesu paripūra-kārī hoti,||
samādhismiṃ mattaso kārī||
paññāya mattaso kārī.|| ||

So yāni tāni khudd-ā-nudhuddakāni sikkhā-padāni||
tāni āpajjati pi||
vuṭṭhāti pi.|| ||

Taṃ kissa hetu?|| ||

Na hi m'ettha bhikkhave abhabbatā vuttā.|| ||

Yāni kho tani sikkhā-padāni ādibrahma-cariyikāni brahma-ciraya-sāruppāni,||
tattha dhūvasīlo ca hoti||
ṭhitha-sīlo ca||
samādāya sikkhati sikkhā-padesu.|| ||

So tiṇṇaṃ saṃyojanānaṃ [232] pari-k-khayā Sot'āpanno hoti||
avinipāta-dhammo niyato sambodhi-parāyaṇo.|| ||

 

§

 

3. Idha pana bhikkhave bhikkhū sīlesu paripūra-kārī hoti||
samādhismiṃ mattaso kārī,||
paññāya mattaso kārī.|| ||

So yāni tāni khuddānukhuddakāni sukkhāpadāni||
tāni āpajjati pi||
vuṭṭhāti pi.|| ||

Taṃ kissa hetu?|| ||

Na hi m'ettha bhikkhave abhabbatā vuttā.|| ||

Yāni kho tāni sikkhā-padāni ādibrahma-cariyikāni Brahma-cariyasāruppāni,||
tattha dhūvasīlo ca hoti||
ṭhitha-sīlo ca||
samādāya sikkhati sikkhā-padesu.|| ||

So tiṇṇaṃ saṃyojanānaṃ pari-k-khayā rāga-dosa-mohānaṃ tanuttā sakadāgimi hoti||
sakid eva imāṃ lokaṃ āganthvā dukkhassa antaṃ karoti.|| ||

 

§

 

4. Idha pana bhikkhave bhikkhū silesu paripūra-kārī hoti||
samādhismiṃ paripūra kārī||
paññāya mattaso kārī.|| ||

So yāni tāni khudd-ā-nudhuddakāni sikkhā-padāni||
tāni āpaññati pi||
vuṭṭhāti pi.|| ||

Taṃ kissa hetu?|| ||

Na hi m'ettha bhikkhave abhabbatā vuttā.|| ||

Yāni kho tāni sikkhā-padāni ādibrahma-cariyikāni Brahma-cariyasāruppāni,||
tattha dhuvasīlo ca hoti||
ṭhitasīlo ca||
samādāya sikkhati sikkhā-padesu.|| ||

So pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā opapātiko hoti||
tattha-parinibbāyī anāvattidhammo tasmā lokā.|| ||

 

§

 

5. Idha pana bhikkhave bhikkhu sīlesu paripūra-kārī hoti,||
samādhismiṃ paripūra kārī||
paññāya paripūra kārī.|| ||

So yāni tāni khuddānukhuddakāni sikkhā-padāni,||
tāni āpajjati pi||
vuṭṭhāti pi.|| ||

Taṃ kissa hetu?|| ||

Na hi m'ettha bhikkhave abhabbatā vuttā.|| ||

Yāni kho tāni sikkhā-padāni ādibrahma-cariyikāni buhmacariyasāruppāni,||
tattha dhuvasīlo ca hoti||
ṭhitasīli ca||
samādāya sikkhati sikkhā-padesu.|| ||

So āsavānaṃ khayā anāsavaṃ||
cetāvimuttiṃ||
paññā-vimuttiṃ||
diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā||
upasampajja viharati.|| ||

Iti kho bhikkhave padesaṃ padesakārī ārādheti||
paripūraṃ paripūra-kārī.|| ||

Avañjhāni tvevāhaṃ bhikkhave sikkhā-padāni vadāmī" ti.|| ||

 


[ed1] See the Outline comparing Suttas 85-86-87.

 


Contact:
E-mail
Copyright Statement