Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
III. Tika Nipāta
IX. Samaṇa Vagga

Sutta 90

Pankadhā or Saṅkavā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[236]

[1][pts] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Kosalesu cārikaṃ caramāno mahatā bhikkhū-saṅghena saddhiṃ yena Paṅkadhā nāma Kosalānaṃ nigamo tad avasari.|| ||

Tatra sudaṃ Bhagavā Paṅkadhāyaṃ viharati.|| ||

Paṅkadhā nāma Kosalānaṃ nigamo.|| ||

Tena kho pana samayena Kassapa-gotto nāma bhikkhu Paṅkadhāyaṃ āvāsiko hoti.|| ||

Tatra sudaṃ Bhagavā sikkhā-padapaṭi-saṅuttāya dhammiyā kathāya bhikkhū sandasseti sam-ā-dapeti samuttejeti sampahaṃseti.|| ||

Atha kho Kassapa-gottassa bhikkhūno Bhagava sikkhā-padapaṭi-saṅuttāya dhammiyā kathāya bhakkhū sandassente samādapente samuttejente sampahaṃsente ahu-d-eva akkhanti,||
ahu appaccayo:|| ||

"Adisallikhat'evāyaṃ samaṇo" ti.|| ||

2. Atha kho Bhagavā Paṅkadhāyaṃ yath-ā-bhirantaṃ viharitvā yena Rājagahaṃ tena cārikaṃ pakkāmi||
anupubbena cārikaṃ caramāno yena Rāgahaṃ tad avasari. [237] Tatra sudaṃ Bhagavā Rājagahe viharati Gijjhakūṭe pabbate.|| ||

Atha kho Kassapa-gottassa bikkhuno acira-pakkantassa Bhagavato ahu-d-eva kukkuccaṃ||
ahu vippaṭisāro:|| ||

"Alābhā vata me,||
na vata me lābhā.|| ||

Dulladdhaṃ vata me,||
na vata me su-laddhaṃ,||
yassa me Bhagavatā sikkhā-padapaṭi-saṅuttāya dhammiyā kathāya bikkhū sandassente samādapente samuttejente sampahaṃsente ahu-d-eva akkhanti,||
ahu appaccayo||
'adisallikhat'evāyaṃ samaṇo' ti.|| ||

Yan nūn-ā-haṃ yena Bhagavā ten'upasaṅkameyyaṃ,||
upasaṅkamitvā Bhagavato santike accayaṃ accayato deseyyan" ti?"|| ||

 

§

 

3. Atha kho Kassapa-gotto bikkū sen'āsanaṃ saṃsāmetvā patta-cīvaraṃ ādāya yena Rājagahaṃ tena pakkāmi||
anupuppena yena Rājagahaṃ yena Gijjhakūṭo pabbato yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisūdi.|| ||

Eka-m-antaṃ nisinno ko Kassapa-gotto bikkhū Bhagavantaṃ etad avoca:|| ||

"Ekam idaṃ Bhante samayaṃ Bhagavā Paṅkadhāyaṃ viharati.|| ||

Paṅkadhā nāma Kosalānaṃ nigamo.|| ||

Tatra sudaṃ Bhagavā sikkhā-padapaṭi-saṅuttāya dhammiyā kathāya bhikkhū sandassesi||
samādapesi samuttejesi sampahaṃsesi.|| ||

Tassa mayhaṃ bhante Bhagavati sikkhā-padapaṭi-saṅuttāya dhammiyā kathāya bikkhū sandassente samādapente samuttejente sampahaṃsente||
ahu-d-eva akkhanti,||
ahu appaccayo,||
'adisallikhat'evāyaṃ samaṇo' ti.|| ||

Atha kho bhante Bhagavā Paṅkadhāyaṃ yābhirantaṃ viharitvā yena Rājagahaṃ tena cārikaṃ pakkāmi.|| ||

Tassa mayhaṃ bhante acira-pakkantassa Bhagavato ahu-d-eva kukkuccaṃ,||
ahu vippaṭisāro:|| ||

'Alābhā vata me,||
na vata me lābhā||
dulladdhaṃ vata me,||
na vata ma su-laddhaṃ,||
yassa me Bhagavati sikkhā-padapaṭi-saṅuttāya dhammiyā kathāya bhikkhū sandassente samādapente samuttejente sampahaṃsente||
ahu-d-eva akkanti,||
ahud appaccayo,||
"adisallikhat'evāyaṃ samaṇo"' ti.|| ||

'Yan nūn-ā-haṃ yena Bhagavā ten'upasaṅkameyyaṃ,||
upasaṅkamitvā Bhagavato santike accayaṃ accayato deseyyan' ti?|| ||

Accayo maṃ [238] bhante accagamā yathā-bālaṃ yathāmūḷhaṃ yathā-akusalaṃ yassa me Bhagava sikkhā-padapaṭi-saṅuttāya dhammiyā kathāya bhikkhū sandassente samādapente samuttejente sampahaṃsente||
ahu-d-eva akkhanti,||
ahu appaccayo,||
'adisallikhat'evāyaṃ samaṇo' ti.|| ||

Tassa me bhante Bhagavā accayaṃ accayato patigaṇhātu āyatiṃ saṃvarāyā" ti.|| ||

4. "Taggha tvaṃ Kassapa accayo accagamā yathā-bālaṃ yathāmūḷhaṃ yathā-akusalaṃ;||
yassa te mayā sikkhā-padapaṭi-saṅuttāya dhammiyā kathāya bhikkhū sandassente samādapente samuttejente sampahaṃsente||
ahu-d-eva akkhanti,||
ahu appaccayo,||
'adisallikhat'evāyaṃ samaṇo' ti.|| ||

Yato ca kho tvaṃ Kassapa accayaṃ accayato disvā yathā-dhammaṃ paṭikarosi,||
taṃ te mayaṃ patigaṇhāma.|| ||

Vuddhi h'esā Kassapa ariyassa vinaye yo accayaṃ accayato disvā yathā-dhammaṃ paṭikaroti,||
āyatiṃ saṃvaraṃ āpajjati.|| ||

 

§

 

5. Thero ce pi Kassapa bhikkhū hoti na sikkhākāmo sikkhā-samādānassa na vaṇṇa-vādī||
ye c'aññe bhikkhū na sikkhā-kāmā te ca pana sikkhāya na sam-ā-dapeti,||
ye c'aññe bhikkhu sikkhā-kāmā tesañ ca na vaṇṇaṃ bhaṇati,||
bhūtaṃ tacchaṃ kālena,||
eva-rūpass-ā-haṃ Kassapa Therassa bhikkhuno na vaṇṇaṃ bhaṇāmi.|| ||

Taṃ kissa hetu?|| ||

'Satthā hi'ssa vaṇṇaṃ bhaṇatī' ti aññe naṃ bhikkhū bhajeyyuṃ.|| ||

Ye naṃ bhajeyyuṃ,||
tyāssa diṭṭh'ānugatiṃ āpajjeyyuṃ.|| ||

Yāssa diṭṭh'ānugatiṃ āpajjeyyuṃ,||
tesaṃ taṃ assa dīgha-rattaṃ ahitāya dukkhāyāti.|| ||

Tasmāhaṃ Kassapa eva-rūpassa Therassa bhikkhuno na vaṇṇaṃ bhaṇāmi.|| ||

6. Majjhimo ce pi Kassapa bhikkhū hoti na sikkhākāmo sikkhā-samādānassa na vaṇṇavādi||
ye c'aññe bhikkhū na sikkhā-kāmā te ca pana sikkhāya na sam-ā-dapeti,||
ye c'aññe bhikkhū sikkhā-kāmā tesañ ca na vaṇṇaṃ bhaṇati,||
bhūtaṃ tacchaṃ kālena,||
eva-rūpass-ā-haṃ Kassapa majjhimassa bhikkhuno na vaṇṇaṃ bhaṇāmi.|| ||

Taṃ kissa hetu?|| ||

'Satthā hi'ssa vaṇṇaṃ bhaṇatī' ti aññe naṃ bhikkhū bhajeyyuṃ.|| ||

Ye naṃ bhajeyyuṃ,||
tyāssa diṭṭh'ānugatiṃ āpajjeyyuṃ.|| ||

Yāssa diṭṭh'ānugatiṃ āpajjeyyuṃ,||
tesaṃ taṃ assa dīgha-rattaṃ ahitāya dukkhāyāti.|| ||

Tasmāhaṃ Kassapa eva-rūpassa majjhimassa bhikkhuno na vaṇṇaṃ bhaṇāmi.|| ||

7. Navo ce pi Kassapa bhikkhū hoti na sikkhākāmo sikkhā-samādānassa na vaṇṇavādi||
ye c'aññe bhikkhū na sikkhā-kāmā te ca pana sikkhāya na sam-ā-dapeti,||
ye c'aññe bhikkhū sikkhā-kāmā tesañca na vaṇṇaṃ bhaṇati,||
bhūtaṃ tacchaṃ kālena,||
eva-rūpass-ā-haṃ Kassapa navassa bhikkhuno na vaṇṇaṃ bhaṇāmi.|| ||

Taṃ kissa hetu?|| ||

'Satthā hi'ssa vaṇṇaṃ bhaṇatī' ti aññe naṃ bhikkhū bhajeyyuṃ.|| ||

Ye naṃ bha- [239] jeyyuṃ,||
tyāssa diṭṭh'ānugatiṃ āpajjeyyuṃ.|| ||

Yyāssa diṭṭh'ānugatiṃ āpajjeyyuṃ,||
tesaṃ taṃ assa dīgha-rattaṃ ahitāya dukkhāyāti.|| ||

Tasmāhaṃ Kassapa eva-rūpassa navassa bhikkhuno na vaṇṇaṃ bhaṇāmi.|| ||

8. Thero ce pi Kassapa bhikkhu hoti sikkhākāmo sikkhā-samādānassa vaṇṇavādi,||
ye c'aññe bhikkhū na sikkhā-kāmā te ca sikkhāya sam-ā-dapeti,||
ye c'aññe bhikkhū sikkhā-kāmā tesañ ca na vaṇṇaṃ bhaṇati,||
bhūtaṃ tacchaṃ kālena,||
eva-rūpass-ā-haṃ Kassapa Therassa bhikkhuno na vaṇṇaṃ bhaṇāmi.|| ||

Taṃ kissa hetu?|| ||

'Satthā hi'ssa vaṇṇaṃ bhaṇatī' ti aññe naṃ bhikkhū bhajeyyuṃ.|| ||

Ye naṃ bhajeyyuṃ,||
tyāssa diṭṭh'ānugatiṃ āpajjeyyuṃ.|| ||

Yyāssa diṭṭh'ānugatiṃ āpajjeyyuṃ,||
tesaṃ taṃ assa dīgha-rattaṃ hitāya sukkhāyāti.|| ||

Tasmāhaṃ Kassapa eva-rūpassa Therassa bhikkhuno vaṇṇaṃ bhaṇāmi.|| ||

9. Majjhimo ce pi Kassapa bhikkhu hoti sikkhākāmo sikkhā-samādānassa vaṇṇavādi,||
ye c'aññe bhikkhū na sikkhā-kāmā te ca sikkhāya sam-ā-dapeti,||
ye c'aññe bhikkhū sikkhā-kāmā tesañ ca na vaṇṇaṃ bhaṇati,||
bhūtaṃ tacchaṃ kālena,||
eva-rūpass-ā-haṃ Kassapa majjhimassa bhikkhuno na vaṇṇaṃ bhaṇāmi.|| ||

Taṃ kissa hetu?|| ||

'Satthā hi'ssa vaṇṇaṃ bhaṇatī' ti aññe naṃ bhikkhū bhajeyyuṃ.|| ||

Ye naṃ bhajeyyuṃ,||
tyāssa diṭṭh'ānugatiṃ āpajjeyyuṃ.|| ||

Yyāssa diṭṭh'ānugatiṃ āpajjeyyuṃ,||
tesaṃ taṃ assa dīgha-rattaṃ hitāya sukkhāyāti.|| ||

Tasmāhaṃ Kassapa eva-rūpassa majjhimassa bhikkhuno vaṇṇaṃ bhaṇāmi.|| ||

10. Navo ce pi Kassapa bhikkhu hoti sikkhākāmo sikkhā-samādānassa vaṇṇavādi,||
ye c'aññe bhikkhū na sikkhā-kāmā te ca sikkhāya sam-ā-dapeti,||
ye c'aññe bhikkhū sikkhā-kāmā tesañ ca na vaṇṇaṃ bhaṇati,||
bhūtaṃ tacchaṃ kālena,||
eva-rūpass-ā-haṃ Kassapa navassa bhikkhuno na vaṇṇaṃ bhaṇāmi.|| ||

Taṃ kissa hetu?|| ||

'Satthā hi'ssa vaṇṇaṃ bhaṇatī' ti aññe naṃ bhikkhū bhajeyyuṃ.|| ||

Ye naṃ bhajeyyuṃ,||
tyāssa diṭṭh'ānugatiṃ āpajjeyyuṃ.|| ||

Yyāssa diṭṭh'ānugatiṃ āpajjeyyuṃ,||
tesaṃ taṃ assa dīgha-rattaṃ hitāya sukkhāyāti.|| ||

Tasmāhaṃ Kassapa eva-rūpassa navassa bhikkhuno vaṇṇaṃ bhaṇāmi" ti.|| ||

Samaṇa Vagga Catuttha

 


Contact:
E-mail
Copyright Statement