Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
III. Tika Nipāta
XII. Āpāyika Vagga

Sutta 117

Kammanta Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[270]

[1][pts] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Tisso imā bhikkhave vipattiyo.|| ||

Katamā tisso?|| ||

Kammanta-vipatti,||
ājīva-vipatti,||
diṭṭhi-vipatti.|| ||

Katamā ca bhikkhave kammanta-vipatti?|| ||

Idha, bhikkhave, ekacco pāṇ-ā-tipātī hoti,||
adinn'ādāyī hoti,||
kāme-sumicchācārī hoti,||
musā-vādī hoti.|| ||

Pisuṇā-vāco hoti,||
pharusā-vāco hoti,||
sampha-p-palāpī hoti.|| ||

Ayaṃ vuccati bhikkhave sīla-vipatti.|| ||

Katamā ca bhikkhavi ājīve-vipatti?|| ||

Idha, bhikkhave, ekacco micchā-ājīvo hoti: micchā-ājivena jivikaṃ kappeti.|| ||

Ayaṃ vuccati bhikkhave ājīva-vipatti.|| ||

Katamā ca bhikkhave diṭṭhi-vipatti?|| ||

[271] Idha, bhikkhave, ekacco micchā-diṭṭhiko hoti.|| ||

Viparī-tadassano n'atthi dinnaṃ,||
n'atthi yiṭṭhaṃ,||
n'atthi hutaṃ,||
n'atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko,||
n'atthi ayaṃ loko,||
n'atthi paro-loko,||
natti mātā,||
n'atthi pitā,||
natti sattā opapātikā,||
natti loke samaṇa-brāhmaṇā samm'aggatā sammā-paṭipannā,||
ye imañ ca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchi-katvā pavedentī.|| ||

Ayaṃ vuccati bhikkave diṭṭhi-vipatti.|| ||

Imā kho bhikkhave tisso vipattiyoti.|| ||

 

§

 

Tisso imā bhikkhave sampadā.|| ||

Katamā tisso?|| ||

Kammanta-sampadā,||
ājīva-sampadā,||
diṭṭhi-sampadā.|| ||

Katamā ca bhikkhave kammanta-sampadā?|| ||

Idha, bhikkhave, ekacco pāṇ-ā-tipātā paṭivirato hoti,||
adinn'ādānā paṭivirato hoti,||
kāmesu micchā-cārā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
pusuṇā-vācā paṭivirato hoti,||
pharusā-vācā paṭivarato hoti,||
sampha-p-palāpā paṭivirato hoti.|| ||

Ayaṃ vuccati bhikkave kammanta-sampadā.|| ||

Katamā ca bhikkhave ājivasampadā?|| ||

Idha, bhikkhave, ekacco sammā-ājīvo hoti.|| ||

Sammā-ājīvena jivikaṃ kappeti.|| ||

Ayaṃ vuccati bhikkhave ājīva-sampadā.|| ||

Katamā ca bhikkhave diṭṭhi-sampadā?|| ||

Idha, bhikkhave, ekacco sammā-diṭṭhiko hoti aviparita-dassano:||
atthi dinnaṃ,||
atthi yiṭṭhaṃ,||
atthi hutaṃ,||
atthi sukam-adukkamānaṃ kammānaṃ phalaṃ vipāko,||
atthi ayaṃ loko,||
atthi paro loko,||
atthi mātā,||
atthi pitā,||
atti sattā opapātikā,||
atthi loke samaṇa-brāhmaṇā samm'aggatā sammā-paṭipannā ye imañ ca lokaṃ parañ ca lokaṃ sayaṃ abhiññā sacchi-katvā pavedentī.|| ||

Ayaṃ vuccati bhikkhave diṭṭhi-sampadā.|| ||

Imā ko bikkhave tisso sampadā" ti.|| ||

 


Contact:
E-mail
Copyright Statement