Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
III. Tika Nipāta
XIII. Kusināra Vagga

Sutta 123

Gotamaka-Cetiya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[276]

[1][pts][than][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Vesāliyaṃ viharati Gotamake cetiye.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Abhiññāyāhaṃ bikkave Dhammaṃ desemi||
no anabiññāya.|| ||

Sanidānāhaṃ bhikkhave Dhammaṃ desemi||
no a-nidānaṃ.|| ||

Sappāṭihāriyāhaṃ bhikkhave Dhammaṃ desemi||
no appāṭihāriyaṃ.|| ||

Tassa mayhaṃ bikkave abhiññāya Dhammaṃ desayato||
no anabhiññāya,||
sa-nidānaṃ Dhammaṃ desayato||
no a-nidānaṃ,||
sappāṭihāriyaṃ Dhammaṃ desayato||
no appāṭihāriyaṃ,||
karaṇiyo ovādo karaṇiyā anusāsanī.|| ||

Alañ ca pana vo bhikkhave tuṭṭhiyā,||
alaṃ atta-manatāya,||
alaṃ somanassāya 'Sammā Sambuddho Bhagavā,||
svākkhāto Bhagavatā Dhammo,||
su-paṭipanno saṅgho'" ti.|| ||

Idam avoca Bhagavā.|| ||

Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinanduṃ.|| ||

Imasmiñ ca pana veyyā-kara-ṇasmiṃ bhaññamāne sahassī loka-dhātu akampitthā.

 


Contact:
E-mail
Copyright Statement