Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
III. Tika Nipāta
XIII. Kusināra Vagga

Sutta 125

Hatthaka Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[278]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Atha ko Hatthako deva-putto abhikkantā rattiyā abhikkanta-vaṇṇā kevala-kappaṃ Jetavanaṃ obhāsetvā yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā "Bhagavato purato ṭhassāmī" ti osīdati c'eva saṃsidati c'eva,||
na Sakkoti saṇṭhātuṃ.|| ||

Seyyathā pi nāma sappi vā telaṃ mā vālikāya āsittaṃ osīdati saṃsīdati na saṇṭhāti||
evam eva Hatthako deva-putto "Bhagavato purato ṭhassāmī" ti osīdati c'eva saṅasīdati c'eva,||
na Sakkoti saṇṭhātuṃ.|| ||

[279] 2. Atha ko Bhagavā Hatthakaṃ deva-puttaṃ etad avoca:|| ||

"Oḷārikaṃ Hatthaka, atta-bhavaṃ abhinimmināhī" ti.|| ||

"Evaṃ bhante" ti ko Hatthako deva-putto Bhagavato paṭi-s-sutvā oḷārikaṃ atta-bhāvaṃ abhinimminitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ aṭṭhāsi.|| ||

Eka-m-antaṃ ṭhitaṃ kho Hatthakaṃ deva-puttaṃ Bhagavā etad avoca:|| ||

"Ye te Hatthakaṃ dhammā pubbe manussabhūtassa pavattino ahesuṃ,||
api nu te te dhammā etarahi pavattino" ti?|| ||

"Ye ca me bhante dhammā pubbe manussabhūtassa pavattino ahesuṃ,||
te ca me dhammā etarahi pavattino,||
ye ca me bhante dhammā pubbe manussabhūtassa nappavattino ahesuṃ,||
te ca me dhammā etarahi pavattino.|| ||

Seyyathā pi bhante Bhagavā etarahi ākiṇṇo viharati bhikkhūhi bhikkhūnīhi upāsakehi upāsikāhi rāññāhi rāja-mahā-mattehi titthiyehi titthiyasāvakehi,||
evam eva ko ahaṃ bhante ākiṇṇo viharāmi deva-puttehi.|| ||

Durato pi bhante deva-puttā āga-c-chanti Hatthakassa deva-puttassa santike dhammaṃ sossāmā ti.|| ||

 

§

 

Tiṇṇāhaṃ bhante dhammānaṃ atitto appaṭivāno kāla-kato.|| ||

Katamesaṃ tiṇṇaṃ?|| ||

Bhagavato ahaṃ bhante dassanāya atitto appaṭivāno kāla-kato,||
sad'Dhamma-savaṇassāhaṃ bhante atitto appaṭivāno kāla-kato,||
Saṅghassāṃ haṃ bhante upaṭṭhānassa atitto appaṭivāno kāla-kato.|| ||

Imesaṃ kho ahaṃ bhante tinṇaṃ dhammānaṃ atitto appaṭivāno kāla-kato" ti.|| ||

 


 

"Nāhaṃ Bhagavato dassanassa tittiṃ ajjhagā kudācanaṃ,||
Saṅghassa upaṭṭhānassa sad'Dhamma-savanassa ca.||
Adhisīle sikkhamāno sad'Dhamma-savaṇe rato||
Tinṇaṃ dhammānaṃ atitto Hatthako Avihaṃ gato" ti.

 


Contact:
E-mail
Copyright Statement