Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
III. Tika Nipāta
XIV. Yodh-ā-jīva Vagga

Sutta 137

Assa-Khaḷuṇka Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[287]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Tayo ca bhikkhave assa-khaḷuṅke desissāmi,||
tayo ca purisa-khaḷuṅke desessāmi.|| ||

Taṃ suṇātha,||
sādhukaṃ manasi-karotha,||
bhāsissāmī" ti.|| ||

"Evaṃ bhante" ti kho bhikkhave bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad evoka:|| ||

2. "Katame ca bhikkhave tayo assa-khaḷuṅkā? || ||

[288] Idha, bhikkhave, ekacco assa-khaḷuṅko java-sampanno hoti,||
na vaṇṇa-sampanno||
na āroha-pariṇāha-sampanno.|| ||

Idha pana bhikkave ekacco assa-khaḷuṅko java-sampanno ca hoti||
vaṇṇa-sampanno ca,||
na āroha-pariṇāha-sampanno.|| ||

Idha pana bhikkhave ekacco assa-khaḷuṅko java-sampanno ca hoti||
vaṇṇa-sampanno ca||
āroha-pariṇāha-sampanno ca.|| ||

Ime ko bhikkhave tayo assa-khaḷuṅkā.|| ||

3. Katame ca bhikkhave tayo purisa-khaḷuṅkā?|| ||

Idha, bhikkhave, ekacco purisa-khaḷuṅko java-sampanno hoti,||
na vaṇṇa-sampanno||
na āroha-pariṇāha-sampanno.|| ||

Idha pana bhikkhave ekacco purisakhaluṅekā java-sampanno ca hoti||
vaṇṇa-sampanno ca,||
na āroha-pariṇāha-sampanno.|| ||

Idha pana bhikkhave ekacco purisa-khaḷuṅko java-sampanno ca hoti||
vaṇṇa-sampanno ca||
āroha-pariṇāha-sampanno ca.|| ||

 

§

 

4.Kathañ ca bhikkhave purisa-khaḷuṅko java-sampanno hoti,||
na vaṇṇa-sampanno||
na āroha-pariṇāha-sampanno?|| ||

Idha, bhikkhave, bhikhu:|| ||

'Idaṃ dukkhan' ti||
yathā-bhūtaṃ pajānāti.|| ||

'Ayaṃ dukkha-samudayo' ti||
yatha-bhūtaṃ pajānāti.|| ||

'Ayaṃ dukkha-nirodho' ti||
yathā-bhūtaṃ pajānāti.|| ||

'Ayaṃ dukkha-nirodha-gāminī paṭipadā' ti||
yathā-bhūtaṃ pajānāti.|| ||

Idam assa javasmiṃ vadāmi.|| ||

Abhidhamme ko pana ahivinaye pañhaṃ puṭṭho saṃsādeti no vissajjeti.|| ||

Idam assa na vaṇṇasmiṃ vadāmi.|| ||

Na ko pana lābhī hoti cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārānaṃ.|| ||

Idam assa na āroha-pariṇāhasmiṃ vadāmi.|| ||

Evaṃ kho bhakkhave purisa-khaḷuṅko java-sampanno hoti,||
na ca vaṇṇa-sampanno||
na ca āroha-pariṇāha-sampanno.|| ||

 

§

 

5. Kathañ ca bhikkhave purisa-khaḷuṅko java-sampanno ca hoti||
vaṇṇa-sampanno ca,||
na āroha-pariṇāha-sampanno?|| ||

Idha, bhikkhave, bhikhu:|| ||

'Idaṃ dukkhan' ti||
yathā-bhūtaṃ pajānāti.|| ||

'Ayaṃ dukkha-samudayo' ti||
yatha-bhūtaṃ pajānāti.|| ||

'Ayaṃ dukkha-nirodho' ti||
yathā-bhūtaṃ pajānāti.|| ||

'Ayaṃ dukkha-nirodha-gāminī paṭipadā' ti||
yathā-bhūtaṃ pajānāti.|| ||

Idam assa javasmiṃ vadāmi.|| ||

Abhidhamme kho pana abhivinaye pañhaṃ puṭṭho vissajjeti no saṃsādeti.|| ||

Idam assa vaṇṇasmiṃ vadāmi.|| ||

Na ko pana lābhī hoti cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārānaṃ.|| ||

Idam assa na āroha-pariṇāhasmiṃ vadāmi.|| ||

Evaṃ [289] kho bhikkhave purisa-khaḷuṅko java-sampanno ca hoti||
vanṇa-sampanno ca,||
na āroha-pariṇāha-sampanno.|| ||

 

§

 

6. Kathañ ca bhikkhave purisa-khaḷuṅko java-sampanno ca hoti||
vanṇa-sampanno ca,||
ārohaparināhasampanno ca?|| ||

Idha, bhikkhave, bhikhu:|| ||

'Idaṃ dukkhan' ti||
yathā-bhūtaṃ pajānāti.|| ||

'Ayaṃ dukkha-samudayo' ti||
yatha-bhūtaṃ pajānāti.|| ||

'Ayaṃ dukkha-nirodho' ti||
yathā-bhūtaṃ pajānāti.|| ||

'Ayaṃ dukkha-nirodha-gāminī paṭipadā' ti||
yathā-bhūtaṃ pajānāti.|| ||

Idam assa javasmiṃ vadāmi.|| ||

Abhidhamme kho pana abhivinaye pañhaṃ puṭṭho vissajjeti no saṃsādeti.|| ||

Idam assa vaṇṇasmiṃ vadāmi.|| ||

Lābhī kho pana hoti cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārānaṃ.|| ||

Idam assa āroha-pariṇāhasmiṃ vadāmi.|| ||

Evaṃ kho bhikkhave purisa-khaḷuṅko java-sampanno ca hoti||
vanṇa-sampanno ca,||
āroha-pariṇāha-sampanno ca.|| ||

Ime kho bhikkhave tayo purisa-khaḷuṅkā" ti.|| ||

 


Contact:
E-mail
Copyright Statement