Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
III. Tika Nipāta
XVI. Acelaka Vagga

Sutta 153

Nikkhitto Niraye Suttaṃ (a)

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[297]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Tīhi bhikkhave dhammehi samannāgato yath'ābhataṃ nikkhitto evaṃ Niraye.|| ||

Katamehi tīhi?|| ||

Attanā ca pāṇ-ā-tipātī hoti,||
parañ ca pāṇ-ā-tipāte sam-ā-dapeti,||
pāṇ-ā-tipāte ca samanuñño hoti.|| ||

Imehi ko bikkhave tīhi dhammehi samannāgato yath'ābhataṃ nikkitto evaṃ Niraye.|| ||

 

§

 

Tīhi bhikkhave dhammehi samannāgato yath'ābhataṃ nikkhitto evaṃ sagge.|| ||

Katamehi tīhi?|| ||

Attanā ca pāṇ-ā-tipātā paṭivirato hoti,||
parañ ca pāṇ-ā-tipātā veramaṇiyā sam-ā-dapeti,||
pāṇ-ā-tipātā veramaṇiyā ca samanuñño hoti.|| ||

Imehi ko bhikkhave tīhi dhammehi samannāgato yath'ābhataṃ nikkhitto evaṃ Niraye" ti.|| ||

 


Contact:
E-mail
Copyright Statement