Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
IV. Catukka Nipāta
I. Bhaṇḍagāma Vagga

Sutta 8

Vesārajja Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[8]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. 'Cattār'imāni bhikkhave Tathāgatassa vesārajjāni||
yehi vesārajjehi samannāgato||
Tathāgato āsabhaṃ ṭhānaṃ paṭi- [9] jānāti,||
parisāsu sīha-nādaṃ nadati,||
brahma-cakkaṃ pavatteti.|| ||

Katamāni cattāri?|| ||

"Sammā Sambuddhassa te paṭijānato ime dhammā anabhi-sambuddhā" ti.|| ||

Tatra vata maṃ samaṇo vā brāhmaṇo vā devo vā māro vā Brahmā vā koci vā lokasmiṃ saha-dhammena paṭicodessatī ti —||
nimittam etaṃ bhikkhave na samanupassāmi.|| ||

Etam p'ahaṃ bhikkhave nimittaṃ asamanupassanto khema-p-patto abhaya-p-patto vesārajja-p-patto viharāmi.|| ||

"Khīṇ'āsavassa te paṭijānato ime āsavā apari-k-khīṇā" ti.|| ||

Tatra vata maṃ samaṇo vā brāhmaṇo vā devo vā māro vā Brahmā vā koci vā lokasmiṃ saha-dhammena paṭicodessatī ti —||
nimittam etaṃ bhikkhave na samanupassāmi.|| ||

Etam p'ahaṃ bhikkhave nimittaṃ asamanupassanto khema-p-patto abhaya-p-patto vesārajja-p-patto viharāmi.|| ||

"Ye kho pana te antarāyikā dhammā vuttā||
te paṭisevato nālaṃ antarāyāyā" ti.|| ||

Tatra vata maṃ samaṇo vā brāhmaṇo vā devo vā māro vā Brahmā vā koci vā lokasmiṃ saha-dhammena paṭicodessatī ti —||
nimittam etaṃ bhikkhave na samanupassāmi.|| ||

Etam p'ahaṃ bhikkhave nimittaṃ asamanupassanto khema-p-patto abhaya-p-patto vesārajja-p-patto viharāmi.|| ||

"Yassa kho pana te atthāya dhammo desito so na niyyāti takkarassa sammā dukkha-k-khayāyā" ti.|| ||

Tatra vata maṃ samaṇo vā brāhmaṇo vā devo vā māro vā Brahmā vā koci vā lokasmiṃ saha-dhammena paṭicodessatī ti —||
nimittam etaṃ bhikkhave na samanupassāmi.|| ||

Etam p'ahaṃ bhikkhave nimittaṃ asamanupassanto khema-p-patto abhaya-p-patto vesārajja-p-patto viharāmi.|| ||

Imāni kho bhikkhave cattāri Tathāgatassa vesārajjāni||
yehi vesārajjehi samannāgato||
Tathāgato āsabhaṃ ṭhānaṃ paṭijānāti,||
parisāsu sīha-nādaṃ nadati,||
brahma-cakkaṃ pavattetī ti.|| ||

Ye keci me vādapathā puthussitā||
yaṃ nissitā samaṇa-brāhmaṇā ca||
Tathāgataṃ patvā na te bhavanti||
visāradaṃ vādapathāti vattinaṃ.||
Yo Dhamma-cakkaṃ abhibhuyya kevalīṃ||
pavattayī sabba-bhūtānukampī,||
Taṃ tādisaṃ deva-manussa-seṭṭhaṃ||
sattā namassanti bhavassa pāragun ti.|| ||

 


Contact:
E-mail
Copyright Statement