Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
IV. Catukka Nipāta
I. Bhaṇḍagāma Vagga

Sutta 9

Taṇhā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[10]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Cattāro'me bhikkhave taṇhuppādā yattha bhikkhuno taṇhā uppajjamānā uppajjati.|| ||

Katame cattāro?|| ||

Cīvara-hetu vā bhikkhave bhikkhuno taṇhā uppajjamānā uppajjati.|| ||

Piṇḍapāta-hetu vā bhikkhave bhikkhuno taṇhā uppajjamānā uppajjati.|| ||

Senāsana-hetu vā bhikkhave bhikkhuno taṇhā uppajjamānā uppajjati.|| ||

Iti-bhavā-bhava-hetu vā bhikkhave bhikkhuno taṇhā uppajjamānā uppajjati.|| ||

Ime kho bhikkhave cattāro taṇhuppādā yatra bhikkhuno taṇhā uppajjamānā uppajjatī ti.|| ||

Taṇhādutiyo puriso dīgham addhāna saṃsaraṃ,||
Itthabhāvaññathā-bhāvaṃ saṃsāraṃ nāti-vattati.||
Etam ādīnavaṃ ñatvā taṇhaṃ dukkhassa sambhavaṃ,||
Vītataṇho anādāno sato bhikkhu paribbaje ti.|| ||

 


Contact:
E-mail
Copyright Statement