Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāyo
IV. Catukka Nipāto
II. Cara Vagga

Sutta 13

Padhāna Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[15]

[1][pts][olds][bodh] Cattār'imāni bhikkhave samma-p-padhānāni.|| ||

Katamāni cattāri?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti,||
vāyamati,||
viriyaṃ ārabhati,||
cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti,||
vāyamati,||
viriyaṃ ārabhati,||
cittaṃ paggaṇhāti padahati.|| ||

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti,||
vāyamati,||
viriyaṃ ārabhati,||
cittaṃ paggaṇhāti padahati.|| ||

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti,||
vāyamati,||
viriyaṃ ārabhati,||
cittaṃ paggaṇhāti padahati.|| ||

Imāni kho bhikkhave cattāri samma-p-padhānānī ti.|| ||

Sammappadhānā māradheyy-ādhibhūno||
Te asitā jāti-maraṇa-bhayassa pāragū,||
Te Tusitā Jetvāna Māraṃ savāhiniṃ||
Te anejā (sabbaṃ) Namuci balraṃ upātivattā te sukhitā ti.|| ||

 


Contact:
E-mail
Copyright Statement