Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāyo
IV. Catukka Nipāto
II. Cara Vagga

Sutta 20

Bhattuddesa Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[19]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Catuhi bhikkhave dhammehi samannāgato bhatt'uddesako yath'ābhataṃ nikkhitto evaṃ Niraye.|| ||

Katamehi catūhi?|| ||

Chandā-gatiṃ gacchati,||
dosā-gatiṃ gacchati,||
mohā-gatiṃ gacchati,||
bhayā-gatiṃ gacchati.|| ||

Imehi kho bhikkhave catūhi dhammehi samannāgato bhatt'uddesako yath'ābhataṃ nikkhitto evaṃ Niraye.|| ||

3. Catuhi bhikkhave dhammehi samannāgato bhatt'uddesako yath'ābhataṃ nikkhitto evaṃ sagge.|| ||

Katamehi catūhi?|| ||

Na chandā-gatiṃ gacchati,||
na dosā-gatiṃ gacchati,||
na mohā-gatiṃ gacchati,||
na bhayā-gatiṃ gacchati.|| ||

Imehi kho bhikkhave catūhi dhammehi samannāgato bhatt'uddesako yath'ābhataṃ nikkhitto evaṃ saggeti.|| ||

Ye keci kāmesu asaññatā janā||
Adhammikā honti adhamma-gāravā,||
Chandā ca dosā ca bhayā ca gāmino||
Parisakkasāvo ca pan'esa vuccati||
Evaṃ hi vuttaṃ samaṇena jānatā|| ||

Tasmā hi te sappurisā pasaṃsiyā,||
Dhamme ṭhitā ye na karonti pāpakaṃ,||
Na chanda dosā na bhayā ca gāmino.||
Parisāya maṇḍo ca pan'esa vuccati.||
Evaṃ hi vuttaṃ samaṇena jānatā' ti.|| ||

Cara Vaggo dutiyo.

 


Contact:
E-mail
Copyright Statement