Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
4. Catukka Nipāta
III. Uruvelā Vagga

Sutta 25

Brahma-cariya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[26]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Na-y-idaṃ bhikkhave Brahma-cariyaṃ vussati janakuhanatthaṃ,||
na janalapanatthaṃ,||
na lābha-sakkāra-silokā-nisaṃsatthaṃ,||
na iti vā dappamokkhā-nisaṃsatthaṃ,||
na 'iti maṃ jano jānātū' ti.|| ||

Atha kho idaṃ bhikkhave Brahma-cariyaṃ vussati saṃvaratthaṃ,||
pahāṇatthaṃ,||
virāgatthaṃ,||
nirodhatthan" ti.|| ||

 

Saṃvaratthaṃ pahāṇatthaṃ Brahma-cariyaṃ anītihaṃ,||
Adesayi so Bhagavā nibabān'ogadha-gāminaṃ.|| ||

Esa Maggo mahantehi anuyāto mahesihi,||
Ye ca taṃ paṭipajjanti yathā Buddhena desitaṃ,||
Dukkhass'antaṃ karissanti Satthu sāsanakārino ti.|| ||

 


Contact:
E-mail
Copyright Statement