Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
4. Catukka Nipāta
VII. Pattakamma Vagga

Sutta 67

Ahi (Metta) Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[72]

[1][pts][piya][than] Ekaṃ samayaṃ Bhagavā Sāvaṭṭhiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tena kho pana samayena Sāvaṭṭhiyaṃ aññataro bhikkhu ahinā daṭṭho kāla-kato hoti.|| ||

Atha kho sambahulā bhikkhū yena Bhagavā ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdiṃsu.|| ||

Eka-m-antaṃ nisinnā kho te bhikkhū Bhagavantaṃ etad avocuṃ:|| ||

2. "Idha bhante Sāvaṭṭhiyaṃ aññataro bhikkhu ahinā daṭṭho kāla-kato" ti.|| ||

Na ha nūna so bhikkhave bhikkhu cattāri ahirājakulāni mettena cittena phari||
sace hi so bhikkhave bhikkhu cattāri ahirājakulāni mettena cittena phareyya,||
na hi so bhikkhave bhikkhu ahinā daṭṭho kālaṃ kareyya.|| ||

Katamāni cattāri ahirājakulāni?|| ||

Virūpakkhaṃ ahirājakulaṃ,||
Erāpathaṃ ahirājakulaṃ,||
Chabyāputtaṃ ahirājakulaṃ,||
KaṇhāGotamakaṃ ahirājakulaṃ.|| ||

Na ha nūna so bhikkhave bhikkhu imāni cattāri ahirājakulāni mettena cittena Phari,||
sace hi so bhikkhave bhikkhu imāni cattāri ahirājakulāni mettena cittena phareyya,||
na hi so bhikkhave bhikkhu ahinā daṭṭho kālaṃ kareyya.|| ||

Anujānāmi bhikkhave imāni cattāri ahirājakulāni mettena cittena pharituṃ,||
attaguttiyā attarakkhāya atta-parittāyāti.|| ||

 

Virūpakkhehi me mettaṃ||
mettaṃ Erāpathehi me,||
Chabyāputtehi me mettaṃ||
mettaṃ KaṇhāGotamakehi ca|| ||

Apādakehi me mettaṃ||
mettaṃ dipādakehi me||
[73] Catuppadehi me mettaṃ||
mettaṃ bahuppadehi me|| ||

Mā maṃ apādako hiṃsi||
mā maṃ hiṃsi dipādako||
Mā maṃ catu-p-pado hiṃsi||
mā maṃ hiṃsi bahuppado|| ||

Sabbe sattā||
sabbe pāṇā||
sabbe bhūtā ca kevalā,||
Sabbe bhadrāni passantu||
mā kañci pāpam āgamā.|| ||

 

Appamāṇo Buddho.||
Appamāṇo dhammo.||
Appamāṇo saṅgho.||
Pamāṇavantāni siriṃsapāni ahivicchikā satapadī||
uṇṇānābhi sarabū mūsikā.|| ||

Katā me rakkhā.||
Katā me parittā.||
Paṭikkamantu bhutāni.||
So'haṃ namo Bhagavato.||
Namo sattannaṃ Sammā-SamBuddhānan.|| ||

 


Contact:
E-mail
Copyright Statement