Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
4. Catukka Nipāta
VII. Pattakamma Vagga

Sutta 69

Padhāna Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Cattār'imāni bhikkhave padhānāni.|| ||

Katamāni cattāri?|| ||

Saṃvarappadhānaṃ,||
pahāṇappadhānaṃ,||
bhāvanappadhānaṃ,||
anurakkhaṇappadhānaṃ.|| ||

2. Katamañ ca bhikkhave saṃvarappadhānaṃ?|| ||

Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti||
vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Idaṃ vuccati bhikkhave saṃvarappadhānaṃ.|| ||

3. Katamañ ca bhikkhave pahāṇappadhānaṃ?|| ||

Idha, bhikkhave, bhikkhu uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahāṇāya chandaṃ janeti||
vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Idaṃ vuccati bhikkhave pahāṇappadhānaṃ.|| ||

4. Katamañ ca bhikkhave bhāvanappadhānaṃ?|| ||

Idha, bhikkhave, bhikkhu anuppannāṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti||
vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Idaṃ vuccati bhikkhave bhāvanappadhānaṃ.|| ||

5. Katamañ ca bhikkhave anurakkhaṇappadhānaṃ?|| ||

Idha, bhikkhave, bhikkhu uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhīyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti||
vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Idaṃ vuccati bhikkhave anurakkhaṇappadhānaṃ.|| ||

Imāni kho bhikkhave cattāri padhānānī ti.|| ||

Saṃvaro ca pahāṇaṃ ca bhāvanā anurakkhaṇā,||
Ete padhānā cattāro desitādiccabandhunā||
Ye hi bhikkhu idhātāpī khayaṃ dukkhassa pāpuṇeti.|| ||

 


Contact:
E-mail
Copyright Statement