Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Catukka Nipāta
VIII: Apaṇṇaka Vagga

Sutta 73

Asappurisa-Vadhukā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[77]

[1][pts][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Catuhi bhikkhave dhammehi samannāgato a-sappuriso veditabbo.|| ||

Katamehi catūhi?|| ||

Idha, bhikkhave, a-sappuriso yo hoti parassa avaṇṇo,||
taṃ apuṭṭhopi pātu-karoti,||
ko pana vādo puṭṭhassa.|| ||

Puṭṭho kho pana pañhābhinīto ahāpetvā alambetvā paripūraṃ vitthārena parassa avaṇṇaṃ bhāsitā hoti.|| ||

Veditabbame taṃ bhikkhave a-sappuriso ayaṃ bhavanti.|| ||

Puna ca paraṃ bhikkhave a-sappuriso yo hoti parassa vaṇṇo,||
taṃ puṭṭho pi na pātu-karoti.|| ||

Ko pana vādo apuṭṭhassa.|| ||

Puṭṭho kho pana pañhābhinīto hāpetvā lambetvā aparipūraṃ avitthārena parassa vaṇṇaṃ bhāsitā hoti.|| ||

Veditabbame taṃ bhikkhave a-sappuriso ayaṃ bhavanti.|| ||

Puna ca paraṃ bhikkhave a-sappuriso yo hoti attano avaṇṇo,||
taṃ puṭṭhopi na pātu-karoti ko pana vādo apuṭṭhassa.|| ||

Puṭṭho kho pana pañhābhinīto hāpetvā lambetvā aparipūraṃ avitthārena attano avaṇṇaṃ bhāsitā hoti.|| ||

Veditabbamteṃ bhikkhave a-sappuriso ayaṃ bhavanti.|| ||

Puna ca paraṃ bhikkhave a-sappuriso yo hoti attano vaṇṇo,||
taṃ apuṭṭhopi pātu-karoti,||
ko pana vādo puṭṭhassa puṭṭho kho pana pañhābhinīto ahāpetvā alambetvā paripūraṃ vitthārena attano vaṇṇaṃ bhāsitā hoti.|| ||

Veditabbame taṃ bhikkhave a-sappuriso ayaṃ bhavanti.|| ||

Imehi kho bhikkhave catūhi dhammehi samannāgato a-sappuriso veditabbo.|| ||

 


 

Catuhi bhikkhave dhammehi samannāgato sappuriso veditabbo.|| ||

Katamehi catūhi?|| ||

Idha, bhikkhave, sappuriso yo hoti parassa avaṇṇo,||
taṃ puṭṭhopi na pātu-karoti,||
ko pana vādo apuṭṭhassa.|| ||

Puṭṭho kho pana pañhābhinīto hāpetvā lambetvā aparipūraṃ [78] avitthārena parassa avaṇṇaṃ bhāsitā hoti.|| ||

Veditabbam etaṃ bhikkhave sappuriso ayaṃ bhavan ti.|| ||

Puna ca paraṃ bhikkhave sappuriso yo hoti parassa vaṇṇo,||
taṃ apuṭṭhopi pātu-karoti,||
ko pana vādo puṭṭhassa.|| ||

Puṭṭho kho pana pañhābhinīto ahāpetvā alambetvā paripūraṃ vitthārena parassa vaṇṇaṃ bhāsitā hoti.|| ||

Veditabbam etaṃ bhikkhave sappuriso ayaṃ bhavan ti.|| ||

Puna ca paraṃ bhikkhave sappuriso yo hoti attano avaṇṇo,||
taṃ apuṭṭhopi pātu-karoti,||
ko pana vādo puṭṭhassa.|| ||

Puṭṭho kho pana pañhābhinīto ahāpetvā alambetvā paripūraṃ vitthārena attano avaṇṇaṃ bhāsitā hoti.|| ||

Veditabbam etaṃ bhikkhave sappuriso ayaṃ bhavan ti.|| ||

Puna ca paraṃ bhikkhave sappuriso yo hoti attano vaṇṇo,||
taṃ puṭṭhopi na pātu-karoti,||
ko pana vādo apuṭṭhassa.|| ||

Puṭṭho kho pana pañhābhinīto hāpetvā lambetvā aparipūraṃ avitthārena attano vaṇṇaṃ bhāsitā hoti.|| ||

Veditambam etaṃ bhikkhave sappuriso ayaṃ bhavan ti.|| ||

Imehi kho bhikkhave catūhi dhammehi samannāgato sappuriso veditabbo.|| ||

 


Contact:
E-mail
Copyright Statement