Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Catukka Nipāta
X: Asura Vagga

Sutta 100

Potaliya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[100]

[1][pts][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Atha kho Potaliyo paribbājako yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṃ sammodi.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinnaṃ kho Potaliyaṃ paribbājakaṃ Bhagavā etad avoca:|| ||

Cattāro'me Potaliya, puggalā santo saṃvijj'amānā lokasmiṃ.|| ||

Katame cattāro?|| ||

Idha Potaliya, ekacco puggalo avaṇṇārahassa avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena,||
no ca kho vaṇṇārahassa vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena.|| ||

Idha pana Potaliya, ekacco puggalo vaṇṇārahassa vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena,||
no ca kho avaṇṇārahassa avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena.|| ||

Idha pana Potaliya, ekacco puggalo n'eva avaṇṇārahassa avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena,||
nopi vaṇṇārahassa vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena.|| ||

Idha pana Potaliya, ekacco puggalo avaṇṇārahassa ca avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena,||
vaṇṇārahassa ca vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena.|| ||

Ime kho Potaliya, cattāro puggalā santo saṃvijj'amānā lokasmiṃ.|| ||

Imesaṃ kho Potaliya, catunnaṃ puggalānaṃ katamo te puggalo khamati abhikkantataro ca paṇītataro cāti?|| ||

Cattāro'me bho Gotama, puggalā santo saṃvijj'amānā lokasmiṃ.|| ||

Katame cattāro?|| ||

Idha bho Gotama, ekacco puggalo avaṇṇārahassa avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena,||
no ca kho vaṇṇārahassa vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena.|| ||

Idha pana bho Gotama, ekacco puggalo vaṇṇārahassa vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena,||
no ca kho avaṇṇārahassa avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena.|| ||

Idha pana bho Gotama, ekacco puggalo n'eva avaṇṇārahassa avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena,||
nopi vaṇṇārahassa ca vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena.|| ||

Idha pana bho Gotama, ekacco puggalo avaṇṇārahassa ca avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena,||
vaṇṇārahassa ca vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena. Ime kho bho Gotama, cattāro puggalā [101] santo saṃvijj'amānā lokasmiṃ.|| ||

Imesaṃ bho Gotama, catunnaṃ puggalānaṃ yvāyaṃ puggalo n'eva avaṇṇārahassa avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena,||
nopi vaṇṇārahassa ca vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena.|| ||

Ayaṃ me puggalo khamati imesaṃ catunnaṃ puggalānaṃ abhikkantaro ca paṇītataro ca.|| ||

Taṃ kissa hetu?|| ||

Abhikkantā hesā bho Gotama yad idaṃ upekkhāti.|| ||

Cattāro'me Potaliya, puggalā santo saṃvijj'amānā lokasmiṃ.|| ||

Katame cattāro?|| ||

Idha pana Potaliya, ekacco puggalo avaṇṇārahassa avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena,||
no ca kho vaṇṇārahassa vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena.|| ||

Ime kho Potaliya cattāro puggalā santo saṃvijj'amānā lokasmiṃ|| ||

Idha Potaliya, ekacco puggalo vaṇṇārahassa vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena,||
no ca kho avaṇṇārahassa avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena.|| ||

Idha pana bho Potaliya, ekacco puggalo n'eva avaṇṇārahassa avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena,||
nopi vaṇṇārahassa vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena.|| ||

Idha pana bho Potaliya, ekacco puggalo avaṇṇārahassa ca avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena,||
vaṇṇārahassa ca vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālana.|| ||

Ime kho Potaliya, cattāro puggalā santo saṃvijj'amānā lokasmiṃ.|| ||

Imesaṃ kho Potaliya, catunnaṃ puggalānaṃ yvāyaṃ puggalo avaṇṇārahassa ca avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena,||
vaṇṇārahassa ca vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena.|| ||

Ayaṃ imesaṃ catunnaṃ puggalānaṃ abhikkantataro ca paṇītataro ca.|| ||

Taṃ kissa hetu?|| ||

Abhikkantā hesā Potaliya yad idaṃ tattha tattha kālaññutāti.|| ||

Cattāro'me bho Gotama puggalā santo saṃvijj'amānā lokasmiṃ.|| ||

Katame cattāro?|| ||

Idha bho Gotama, ekacco puggalo avaṇṇārahassa avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena,||
nopi vaṇṇārahassa vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena.|| ||

idha pana bho Gotama, ekacco puggalo vaṇṇārahassa vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena,||
no ca kho avaṇṇārahassa avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena.|| ||

Idha pana bho Gotama, ekacco puggalo n'eva avaṇṇārahassa avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena,||
nopi vaṇṇārahassa ca vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena.|| ||

Idha pana bho Gotama, ekacco puggalo avaṇṇārahassa ca avaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena,||
vaṇṇārahassa ca vaṇṇaṃ bhāsitā hoti bhūtaṃ tacchaṃ kālena.|| ||

Ime kho bho Gotama cattāro puggalo santo saṃvijj'amānā lokasmiṃ imesaṃ bho Gotama,||
catunnaṃ puggalānaṃ yvāyaṃ puggalo avaṇṇārahassa avaṇṇaṃ bhāsitā bhūtaṃ tacchaṃ kālena,||
vaṇṇārahassa ca vaṇṇaṃ bhāsitā bhūtaṃ tacchaṃ kālena,||
ayaṃ me puggalo khamati imesaṃ catunnaṃ puggalānaṃ abhikkantaro ca paṇītataro ca.|| ||

Taṃ kissa hetu?|| ||

Abhikkantā hesā bho Gotama yad idaṃ tattha tattha kālaññutāti.|| ||

Abhikkantaṃ bho Gotama, abhikkantaṃ bho Gotama.|| ||

Seyyathā pi bho Gotama, nikkujjitaṃ vā ukkujjeyya,||
paṭi-c-channaṃ vā vivareyya,||
mūḷhassa vā Maggaṃ ācikkheyya, andha-kāre vā tela-pajjotaṃ dhāreyya cakkhu-manto rūpāni dakkhintī ti,||
evam eva bhotā Gotamena aneka-pariyāyena dhammo pakāsito.|| ||

Es'āhaṃ Bhagavantaṃ Gotamaṃ saraṇaṃ gacchāmi dhammaṃ ca bhikkhu-saṅghaṃ ca.|| ||

Upāsakaṃ maṃ bhavaṃ Gotamo dhāretu ajja-t-agge pāṇupetaṃ saraṇaṃ gatanti.|| ||

Asura Vagga Pañcamo

 


Contact:
E-mail
Copyright Statement