Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Catukka Nipāta
XI: Valāhaka Vagga

Sutta 101

Paṭhama Valāhaka Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[102]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

Cattāro'me bhikkhave valāhakā.|| ||

Katame cattāro?|| ||

Gajjitā no vassitā,||
vassitā no gajjitā,||
n'eva gajjitā no vassitā,||
gajjitā ca vassitā ca.|| ||

Ime kho bhikkhave cattāro valāhakā.|| ||

Evam eva kho bhikkhave cattāro'me valāhakūpamā puggalā santo saṃvijj'amānā lokasmiṃ.|| ||

Katame cattāro?|| ||

Gajjitā no vassitā,||
vassitā no gajjitā,||
n'eva gajjitā no vassitā,||
gajjitā ca vassitā ca.|| ||

Kathañ ca bhikkhave puggalo gajjitā hoti no vassitā?|| ||

Idha, bhikkhave, ekacco puggalo bhāsitā hoti no kattā.|| ||

Evaṃ kho bhikkhave puggalo gajjitā hoti no vassitā.|| ||

Seyyathā pi so bhikkhave valāhako gajjitā no vassitā,||
tath'ūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.|| ||

Kathañ ca bhikkhave puggalo vassitā hoti no gajjitā?|| ||

Idha, bhikkhave, ekacco puggalo kattā hoti no bhāsitā.|| ||

Evaṃ kho bhikkhave puggalo vassitā hoti no gajjitā.|| ||

Seyyathā pi so bhikkhave valāhako vassitā no gajjitā,||
tath'ūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.|| ||

Kathañ ca bhikkhave puggalo n'eva gajjitā hoti no vassitā?|| ||

Idha, bhikkhave, ekacco puggalo n'eva bhāsitā hoti no kattā.|| ||

Evaṃ kho bhikkhave puggalo n'eva gajjitā hoti no vassitā.|| ||

Seyyathā pi so bhikkhave valāhako n'eva gajjitā hoti no vassitā,||
tath'ūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.|| ||

Kathañ ca bhikkhave puggalo gajjitā ca hoti vassitā ca?|| ||

Idha, bhikkhave, ekacco puggalo bhāsitā ca hoti kattā ca.|| ||

Evaṃ kho bhikkhave puggalo gajjitā ca hoti vassitā ca.|| ||

Seyyathā pi so bhikkhave valāhako gajjitā ca vassitā ca,||
tath'ūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.|| ||

Ime kho bhikkhave cattāro valāhakūpamā puggalā santo saṃvijj'amānā lokāsmin ti.|| ||

 


Contact:
E-mail
Copyright Statement