Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Catukka Nipāta
XI: Valāhaka Vagga

Sutta 105

Dutiya Udakarahada Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[105]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Cattāro'me bhikkhave udaka-rahadā.|| ||

Katame cattāro?|| ||

Uttāno gambhīrobhāso,||
gambhīro uttānobhāso,||
uttāno uttānobhāso,||
gambhīro gambhīrobhāso.|| ||

Ime kho bhikkhave cattāro udaka-rahadā.|| ||

Evam eva kho bhikkhave cattāro'me udaka-rahadūpamā puggalā santo saṃvijj'amānā lokasmiṃ.|| ||

Katame cattāro?|| ||

Uttāno gambhīrobhāso,||
gambhīro uttānobhāso,||
uttāno uttānobhāso,||
gambhīro gambhīrobhāso.|| ||

Kathañ ca bhikkhave puggalo uttāno hoti gambhīrobhāso?|| ||

Idha, bhikkhave, ekaccassa puggalassa pāsādikaṃ hoti abhikkantaṃ paṭikkantaṃ ālokitaṃ vilokitaṃ sammiñjitaṃ pasāritaṃ saṅghāṭi-patta-cīvara-dhāraṇaṃ.|| ||

So idaṃ dukkhan ti yathā-bhūtaṃ na-p-pajānāti.|| ||

Ayaṃ dukkha samudayoti yathā-bhūtaṃ na-p-pajānāti.|| ||

Ayaṃ dukkha-nirodho ti yathā-bhūtaṃ na-p-pajānāti.|| ||

Ayaṃ dukkha-nirodha-gāminī paṭipadā ti yathā-bhūtaṃ na-p-pajānāti.|| ||

Evaṃ kho bhikkhave puggalo uttāno hoti gambhīrobhāso. Seyyathā pi so bhikkhave uttāno gambhīrobhāso,||
tath'ūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.|| ||

Kathañ ca bhikkhave puggalo gambhīro hoti uttānobhāso?|| ||

Idha, bhikkhave, Potali puggalassa na pāsādikaṃ hoti abhikkantaṃ paṭikkantaṃ ālokitaṃ vilokitaṃ sammiñjitaṃ pasāritaṃ saṅghāṭi-patta-cīvara-dhāraṇaṃ.|| ||

So idaṃ dukkhan ti yathā-bhūtaṃ na-p-pajānāti.|| ||

Ayaṃ dukkha-samudayo ti yathā-bhūtaṃ na-p-pajānāti. Ayaṃ dukkha-nirodho ti yathā-bhūtaṃ na-p-pajānāti.|| ||

Ayaṃ dukkha-nirodho ti yathā-bhūtaṃ pajānāti.|| ||

Ayaṃ dukkha-nirodha-gāminī paṭipadā ti yathā-bhūtaṃ na-p-pajānāti.|| ||

Evaṃ kho bhikkhave puggalo gambhīro hoti uttānobhāso.|| ||

Seyyathā pi so bhikkhave udaka-rahado gambhīro uttānobhāso,||
tath'ūpamāhaṃ bhikkhave imaṃ puggalraṃ vadāmi.|| ||

Kathañ ca bhikkhave puggalo uttāno hoti uttānobhāso?|| ||

Idha, bhikkhave, Potali puggalassa na pāsādikaṃ hoti abhikkantaṃ paṭikkantaṃ ālokitaṃ vilokitaṃ sammiñjitaṃ pasāritaṃ saṅghāṭi-patta-cīvara-dhāraṇaṃ.|| ||

So idaṃ dukkhan ti yathā-bhūtaṃ na-p-pajānāti.|| ||

Ayaṃ dukkha-samudayo ti yathā-bhūtaṃ na-p-pajānāti. Ayaṃ dukkha-nirodho ti yathā-bhūtaṃ na-p-pajānāti.|| ||

Ayaṃ dukkha-nirodho ti yathā-bhūtaṃ pajānāti.|| ||

Ayaṃ dukkha-nirodha-gāminī paṭipadā ti yathā-bhūtaṃ na-p-pajānāti.|| ||

Evaṃ kho bhikkhave puggalo uttāno hoti uttānobhāso.|| ||

Seyyathā pi so bhikkhave udaka-rahado uttāno uttānobhāso,||
tath'ūpamāhaṃ bhikkhave imaṃ puggalraṃ vadāmi.|| ||

[106] Kathañca bhikkhave puggalo gambhīro hoti gambhīrobhāso?|| ||

Idha, bhikkhave, Potali puggalassa pāsādikaṃ hoti abhikkantaṃ paṭikkantaṃ ālokitaṃ vilokitaṃ sammiñjitaṃ pasāritaṃ saṅghāṭi-patta-cīvara-dhāraṇaṃ.|| ||

So idaṃ dukkhan ti yathā-bhūtaṃ pajānāti.|| ||

Ayaṃ dukkha samudayoti yathā-bhūtaṃ pajānāti.|| ||

Ayaṃ dukkha-nirodho ti yathā-bhūtaṃ pajānāti.|| ||

Ayaṃ dukkha-nirodha-gāminī paṭipadā ti yathā-bhūtaṃ pajānāti.|| ||

Evaṃ kho bhikkhave puggalo gambhīro hoti gambhīrobhāso.|| ||

Seyyathā pi so bhikkhave udaka-rahado gambhīro gambhīrobhāso,||
tath'ūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.|| ||

Ime kho bhikkhave cattāro udaka-rahadūpamā puggalā santo saṃvijj'amānā lokasmin ti.|| ||

 


Contact:
E-mail
Copyright Statement