Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Catukka Nipāta
XII: Kesi Vagga

Sutta 111

Kesi Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[112]

[1][pts][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

2. Atha kho Kesi assa-damma-sārathī yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinnaṃ kho Kesiṃ assa-damma-sārathiṃ Bhagavā etad avoca:|| ||

2. "Tvaṃ ca khvāsi, Kesi, saññāto assa-damma-sārathi.|| ||

Kathaṃ ca pana tvaṃ Kesi, assa-dammaṃ vinesī" ti?|| ||

"Ahaṃ kho bhante assa-dammaṃ saṇhena pi vinemi,||
pharusena pi vinemi,||
saṇha-pharusena pi vinemī" ti.|| ||

Sace te Kesi, assa-dammo saṇhena pi vinayaṃ na upeti,||
pharusena pi vinayaṃ na upeti,||
saṇha-pharusena pi vinayaṃ na upeti,||
kinti naṃ karosīti?|| ||

Sace me bhante assa-dammo saṇhena vinayaṃ na upeti,||
pharusena pi vinayaṃ na upeti,||
saṇha-pharusena vinayaṃ na upeti,||
hanāmi naṃ bhante.|| ||

Taṃ kissa hetu?|| ||

Mā me ācariya-kulassa avaṇṇo ahosī ti.|| ||

Bhagavā pana bhante anuttaro purisa-damma-sārathi,||
kathaṃ pana bhante Bhagavā purisa-dammaṃ vinetī ti?|| ||

3. Ahaṃ kho Kesi, purisa-dammaṃ saṇhena pi vinemi,||
pharusena pi vinemi,||
saṇha-pharusena pi vinemi.|| ||

Tatr'idaṃ Kesi, saṅhasmiṃ:|| ||

Iti kāya-su-caritaṃ,||
iti kāya-su-caritassa vipāko.|| ||

Iti vacī-su-caritaṃ,||
iti vacī-su-caritassa vipāko.|| ||

Iti mano-su-caritacaṃ,||
iti mano-su-caritassa vipako.|| ||

Iti devā,||
iti manussā.|| ||

Tatr'idaṃ Kesi, pharusasmiṃ:|| ||

Iti kāya-du-c-caritaṃ,||
iti kāya-du-c-caritassa vipāko.|| ||

Iti vacī-du-c-caritaṃ,||
iti vacī-du-c-caritassa vipāko.|| ||

Iti mano-du-c-caritaṃ||
iti mano-du-c-caritassa vipāko.|| ||

Iti Nirayo,||
iti tiracchāna-yoni,||
iti petti-visayo.|| ||

Tair'idaṃ Kesi, saṇha-pharusasmiṃ:|| ||

Iti kāya-su-caritaṃ,||
iti kāya-su-caritassa vipāko.|| ||

Iti kāya-du-c-caritaṃ,||
iti kāya-du-c-caritassa vipāko.|| ||

Iti vacī-su-caritaṃ,||
iti vacī-su-caritassa vipāko.|| ||

Iti vaci-du-c-caritaṃ,||
iti vacī-du-c-caritassa vipāko.|| ||

Iti mano-su-caritaṃ,||
iti mano-su-caritassa vipāko.|| ||

Iti mano-du-c-caritaṃ,||
iti mano-du-c-caritassa vipāko.|| ||

Iti devā, iti manussā,||
iti Nirayo,||
iti tiracchāna-yoni,||
iti petti-visayo ti.|| ||

Sace te bhante purisa-dammo saṇhena vinayaṃ na upeti,||
[113] pharusena vinayaṃ na upeti,||
saṇha-pharusena vinayaṃ na upeti,||
kinti naṃ Bhagavā karotī ti?|| ||

Sace me Kesi, purisa-dammo saṇhena vinayaṃ na upeti,||
pharusena vinayaṃ na upeti,||
saṇha-pharusena vinayaṃ na upeti,||
hanāmi naṃ Kesi ti.|| ||

4. Na kho bhante Bhagavato pāṇ-ā-tipāto kappati.|| ||

Atha ca pana Bhagavā evam āha —||
hanāmi naṃ Kesi ti.|| ||

Saccaṃ Kesi, na Tathāgatassa pāṇ-ā-tipāto kappati.|| ||

Api ca so purisa-dammo saṇhena vinayaṃ na upeti,||
pharusena vinayaṃ na upeti,||
saṇha-pharusena vinayaṃ na upeti,||
na Tathāgato vattabbaṃ anusāsitabbaṃ maññati.|| ||

Na pi viññū sabrahma-cārī vattabbaṃ anusāsitabbaṃ maññanti.|| ||

Vadho hesa Kesi,||
ariyassa vinaye yaṃ na Tathāgato vattabbaṃ anusāsitabbaṃ maññati.|| ||

Na pi viññū sabrahma-cārī vattabbaṃ anusāsitabbaṃ maññantī ti.|| ||

So hi nūna bhante Sugatahato hoti yaṃ na Tathāgato vattabbaṃ anusāsitabbaṃ maññati.|| ||

Na pi viññū sabrahma-cārī vattabbaṃ anusāsitabbaṃ maññantī ti.|| ||

Abhikkantaṃ bhante, abhikkantaṃ bhante!|| ||

Seyyathā pi bhante, nikkujjitaṃ vā ukkujjeyya,||
paṭi-c-channaṃ vā vivareyya,||
mūḷhassa vā Maggaṃ ācikkheyya,||
andha-kāre vā tela-pajjotaṃ dhāreyya,||
cakkhu-manto rūpāni dakkhintī ti.|| ||

Evam evaṃ Bhagavatā aneka-pariyāyena Dhammo pakāsito,||
es'āhaṃ Bhagavantaṃ saraṇaṃ gacchāmi||
dhammaṃ ca||
bhikkhu-saṅghaṃ ca.|| ||

Upāsakaṃ maṃ bhante Bhagavā dhāretu ajja-t-agge pāṇupetaṃ saraṇaṃ gatanti.|| ||

 


Contact:
E-mail
Copyright Statement