Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Catukka Nipāta
XVII: Paṭipadā Vagga

Sutta 169

Kilesa-Parinibbāna Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

[1][pts][olds] EVAṂ ME SUTAṂ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Cattāro'me bhikkhave puggalā santo saṃvijj'amānā lokasmiṃ.|| ||

Katame cattāro?|| ||

Idha, bhikkhave, ekacco puggalo diṭṭhe'va dhamme sa-saṅkhāra-parinibbāyī hoti.|| ||

Idha pana bhikkhave ekacco puggalo kāyassa bhedā sa-saṅkhāra-parinibbāyī hoti.|| ||

Idha pana bhikkhave ekacco puggalo diṭṭhe'va dhamme a-saṅkhāra-parinibbāyī hoti.|| ||

Idha pana bhikkhave ekacco puggalo kāyassa bhedā a-saṅkhāra-parinibbāyī hoti.|| ||

 


 

Katañ ca bhikkhave puggalo diṭṭhe'va dhamme sa-saṅkhāra-parinibbāyī hoti?|| ||

Idha, bhikkhave, bhikkhu asubhānupassī kāye viharati||
āhāre paṭi-k-kūla-saññī||
sabba-loke anabhirata-saññī||
sabba-saṅkhāresu anicc'ānupassī.|| ||

Maraṇa-saññā kho panassa [156] ajjhattaṃ sūpaṭṭhitā hoti.|| ||

So imāni pañca sekha-balāni upanissāya viharati:|| ||

Saddhā-balaṃ||
hiri-balaṃ||
ottappa-balaṃ||
viraya-balaṃ||
paññā-balaṃ.|| ||

Tass'imāni pañc'indriyāni adhimattāni pātu-bhavanti:|| ||

Saddh'indriyaṃ||
viriy'indriyaṃ||
sat'indriyaṃ||
samādh'indriyaṃ||
paññ'indriyaṃ.|| ||

So imesaṃ pañcannaṃ indriyānaṃ adhimattattā diṭṭhe'va dhamme sa-saṅkhāra-parinibbāyī hoti.|| ||

Evaṃ kho bhikkhave puggalo diṭṭhe'va dhamme sa-saṅkhāra-parinibbāyī hoti.|| ||

 


 

Katañ ca bhikkhave puggalo kāyassa bhedā sa-saṅkhāra-parinibbāyī hoti?|| ||

Idha, bhikkhave, bhikkhu asubhānupassī kāye viharati||
āhāre paṭi-k-kūla-saññī||
sabba-loke anabhirata-saññī||
sabba-saṅkhāresu anicc'ānupassī.|| ||

Maraṇa-saññā kho panassa ajjhattaṃ s'upaṭṭhitā hoti.|| ||

So imāni pañca sekha-balāni upanissāya viharati:|| ||

Saddhā-balaṃ||
hiri-balaṃ||
ottappa-balaṃ||
viraya-balaṃ||
paññā-balaṃ.|| ||

Tass'imāni pañc'indriyāni muduni pātu-bhavanti:|| ||

Saddh'indriyaṃ||
viriy'indriyaṃ||
sat'indriyaṃ||
samādh'indriyaṃ||
paññ'indriyaṃ.|| ||

So imesaṃ pañcannaṃ indriyānaṃ muduttā kāyassa bhedā sa-saṅkhāra-parinibbāyī hoti.|| ||

Evaṃ kho bhikkhave puggalo kāyassa bhedā sa-saṅkhāra-parinibbāyī hoti.|| ||

 


 

Kathañ ca bhikkhave puggalo diṭṭhe'va dhamme a-saṅkhāra-parinibbāyī hoti?|| ||

Idha, bhikkhave, bhikkhu vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṃ sa-vicāraṃ||
viveka-jaṃ pīti-sukhaṃ||
paṭhama-j-jhānaṃ upasampajja viharati.|| ||

Vitakka-vicārānaṃ vupasamā||
ajjhattaṃ sampasādanaṃ cetaso ekodī-bhāvaṃ||
avitakkaṃ avicāraṃ||
samādhijī pīti-sukhaṃ||
dutiya-j-jhānaṃ upasampajja viharati.|| ||

Pītiyā ca virāgā upekkhako ca viharati||
sato ca sampajāno,||
sukhañ ca kāyena paṭisaṃvedeti||
yaṃ taṃ ariyā āvikkhanti||
'Upekkhako satimā sukha-vihārī' ti||
tatiyaṃ jhānaṃ upasampajja viharati.|| ||

Sukhassa ca pahānā||
dukkhassa ca pahānā||
pubb'eva somanassa-domanassānaṃ attha-gamā||
adukkhaṃ asukhaṃ||
upekkhā-sati-pārisuddhiṃ||
catutthaṃ jhānaṃ upasampajja viharati.|| ||

So imāni pañca sekha-balāni upanissāya viharati:||
saddhā-balaṃ||
hiri-balaṃ||
ottappa-balaṃ||
viriya-balaṃ||
paññā-balaṃ.|| ||

Tass'imāni pañc'indriyāni adhimattāni pātu-bhavanti:|| ||

Saddh'indriyaṃ||
viriy'indriyaṃ||
sat'indriyaṃ||
samādh'indriyaṃ||
paññ'indriyaṃ.|| ||

So imesaṃ pañcannaṃ indriyānaṃ adhimattattā diṭṭhe'va dhamme a-saṅkhāra-parinibbāyī hoti.|| ||

Evaṃ kho bhikkhave puggalo diṭṭhe'va dhamme a-saṅkhāra-parinibbāyī hoti.|| ||

 


 

Kathañ ca bhikkhave puggalo kāyassa bhedā a-saṅkhāra-parinibbāyī hoti?|| ||

Idha, bhikkhave, bhikkhu vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṃ sa-vicāraṃ||
viveka-jaṃ pīti-sukhaṃ||
paṭhama-j-jhānaṃ upasampajja viharati.|| ||

Vitakka-vicārānaṃ vupasamā||
ajjhattaṃ sampasādanaṃ cetaso ekodī-bhāvaṃ||
avitakkaṃ avicāraṃ||
samādhijī pīti-sukhaṃ||
dutiya-j-jhānaṃ upasampajja viharati.|| ||

Pītiyā ca virāgā upekkhako ca viharati||
sato ca sampajāno,||
sukhañ ca kāyena paṭisaṃvedeti||
yaṃ taṃ ariyā āvikkhanti||
'Upekkhako satimā sukha-vihārī' ti||
tatiyaṃ jhānaṃ upasampajja viharati.|| ||

Sukhassa ca pahānā||
dukkhassa ca pahānā||
pubb'eva somanassa-domanassānaṃ attha-gamā||
adukkhaṃ asukhaṃ||
upekkhā-sati-pārisuddhiṃ||
catutthaṃ jhānaṃ upasampajja viharati.|| ||

So imāni pañca sekha-balāni upanissāya viharati:||
saddhā-balaṃ||
hiri-balaṃ||
ottappa-balaṃ||
viriya-balaṃ||
paññā-balaṃ.|| ||

Tass'imāni pañc'indriyāni muduni pātu-bhavanti:|| ||

Saddh'indriyaṃ||
viriy'indriyaṃ||
sat'indriyaṃ||
samādh'indriyaṃ||
paññ'indriyaṃ.|| ||

So imesaṃ pañcannaṃ indriyānaṃ muduttā kāyassa bhedā a-saṅkhāra-parinibbāyī hoti.|| ||

Evaṃ kho bhikkhave puggalo kāyassa bhedā a-saṅkhāra-parinibbāyī hoti.|| ||

Ime kho bhikkhave cattāro puggalā santo saṃvijj'amānā lokasmin" ti.|| ||


Contact:
E-mail
Copyright Statement