Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Catukka Nipāta
XVII: Paṭipadā Vagga

Sutta 170

Yuga-Naddha Suttaṃ, aka Arahattappatati Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[156]

[1][pts][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ āyasmā Ānando Kosambīyaṃ viharati Ghositārāme.|| ||

Tatra kho āyasmā Ānando bhikkhu āmantesi:|| ||

Āvuso Bhikkhavo ti.|| ||

Āvuso ti kho te bhikkhū āyasmato Ānandassa paccassosuṃ.|| ||

Āyasmā Ānando etad avoca:|| ||

[157] Yo hi ko ci āvuso bhikkhu vā bhikkhunī vā mama santike Arahatta-pattiṃ vyākaroti||
sabbo so catūhi aṅgehi etesaṃ vā aññatarena.|| ||

Katamehi catūhi?|| ||

2. Idha āvuso bhikkhu samatha-pubbaṅ-gamaṃ vipassanaṃ bhāveti.|| ||

Tassa samatha-pubbaṅ-gamaṃ vipassanaṃ bhāvayato Maggo sañjāyati.|| ||

So taṃ Maggaṃ āsevati bhāveti bahulī-karoti.|| ||

Tassa taṃ Maggaṃ āsevato bhāvayato bahulī-karoto saṃyojanāni pahīyanti anusayā vyantī-honti.|| ||

3. Puna ca paraṃ āvuso bhikkhu vipassanā-pubbaṅ-gamaṃ samathaṃ bhāveti.|| ||

Tassa vipassanā-pubbaṅgamaṃ samathaṃ bhāvayato Maggo sañjāyati.|| ||

So taṃ Maggaṃ āsevati bhāveti bahulī-karoti.|| ||

Tassa taṃ Maggaṃ āsevato bhāvayato bahulī-karoto saṃyojanāni pahīyanti anusayā vyantī-honti.|| ||

4. Puna ca paraṃ avurasā bhikkhu samatha-vipassanaṃ yuga-naddhaṃ bhāveti.|| ||

Tassa samatha-vipassanaṃ yuga-naddhaṃ bhāvayato Maggo sañjāyati.|| ||

So taṃ Maggaṃ āsevati bhāveti bahulī-karoti.|| ||

Tassa taṃ Maggaṃ āsevato bhāvayato bahulī-karoto saṃyojanāni pahīyanti anusayā vyantī-honti.|| ||

5. Puna ca paraṃ āvuso bhikkhuno dhamm'uddhacca-vigga-hītaṃ mānaṃ hoti.|| ||

So āvuso samayo yan taṃ cittaṃ ajjhattaṃ yeva santiṭṭhati sannisīdati ekodī-hoti samādhiyati,||
tassa Maggo sañjāyati.|| ||

So taṃ Maggaṃ āsevati bhāveti bahulī-karoti.|| ||

Tassa taṃ Maggaṃ āsevato bhāvayato bahulī-karoto saṃyojanāni pahīyanti anusayā vyantī-honti.|| ||

Yo hi ko vi āvuso bhikkhu vā bhikkhunī vā mama santike Arahatta-pattiṃ vyākaroti,||
sabbo so imehi catūhi maggehi,||
etesaṃ vā aññatarenā ti.|| ||

Paṭipadā Vagga Dutiyo.

 


Contact:
E-mail
Copyright Statement