Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Catukka Nipāta
XVIII: Sañcetaniya Vagga

Sutta 173

Sāriputta - Paṭisambhidā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[160]

[1][pts] Evaṃ me sutaṃ:|| ||

Tatra kho āyasmā Sāriputto bhikkhū āmantesi:|| ||

"Āvuso Bhikkhavo" ti.|| ||

"Āvuso" ti kho te bhikkhū āyasmato Sāriputtassa paccassosuṃ.|| ||

Āyasmā Sāriputasso etad avoca:|| ||

Addha-māsupasampannena me āvuso attha-paṭisambhidā sacchi-katā odhso vyañ janaso.|| ||

Taṃ ahaṃ aneka-pariyāyena ācikkhāmi desemi pakāsemi paññā-pemi paṭṭha-pemi vivarāmi vibhajami uttānī karomi.|| ||

Yassa kho pan'assa kaṅkhā vā vimati vā so maṃ pañhena,||
ahaṃ veyyākaraṇena||
sammūkhī-bhuto no Satthā,||
yo no dhammānaṃ sukusalo?|| ||

Addha-māsūpasampannena me āvuso dhamma-paṭisambhidā sacchi-katā odhiso vyañ janaso.|| ||

Taṃ ahaṃ aneka-pariyāyena ācikkhāmi desemi pakāsemi paññā-pemi paṭṭha-pemi vivarāmi vibhajami uttānī karomi.|| ||

Yassa kho pan'assa kaṅkhā vā vimati vā so maṃ pañhena,||
ahaṃ veyyākaraṇena||
sammūkhī-bhuto no Satthā,||
yo no dhammānaṃ sukusalo?|| ||

Addha-māsūpasampannena me āvuso nirutti-paṭisambhidā sacchi-katā odhiso vyañ janaso.|| ||

Taṃ ahaṃ aneka-pariyāyena ācikkhāmi desemi pakāsemi paññā-pemi paṭṭha-pemi vivarāmi vibhajami uttānī karomi.|| ||

Yassa kho pan'assa kaṅkhā vā vimati vā so maṃ pañhena,||
ahaṃ veyyākaraṇena||
sammūkhī-bhuto no Satthā,||
yo no dhammānaṃ sukusalo?|| ||

Addha-māsūpasampannena me āvuso paṭibhānā-paṭisambhidā sacchi-katā odhiso vyañ janaso.|| ||

Taṃ ahaṃ aneka-pariyāyena ācikkhāmi desemi pakāsemi paññā-pemi paṭṭha-pemi vivarāmi vibhajami uttānī karomi.|| ||

Yassa kho pan'assa kaṅkhā vā vimati vā so maṃ pañhena,||
ahaṃ veyyākaraṇena||
sammūkhī-bhuto no Satthā,||
yo no dhammānaṃ sukusalo" ti?|| ||

 


Contact:
E-mail
Copyright Statement