Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Catukka Nipāta
XVIII: Sañcetaniya Vagga

Sutta 174

Mahā Koṭṭhita Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[161]

[1][pts][than][olds] Atha kho āyasmā Mahā Koṭṭhito yen'āyasmā Sāriputto ten'upasaṅkami.

Upasaṅkamitvā āyasmatā Sāriputtena saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇiyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.

Eka-m-antaṃ nisinno kho āyasmā Mahā Koṭṭhito āyasmantaṃ Sāriputtaṃ etad avoca:|| ||

Channaṃ āvuso phass'āyatanānaṃ asesa-virāga-nirodhā atth'aññaṃ kiñcīti?|| ||

Mā h'evaṃ āvuso.|| ||

Channaṃ āvuso phass'āyatanānaṃ asesa-virāga-nirodhā n'atth'aññaṃ kiñcīti?|| ||

Mā h'evaṃ āvuso.|| ||

Channaṃ āvuso phassāyatānaṃ asesa-virāgā-nirodhā atthi ca n'atthi c'aññaṃ kiñcīti?|| ||

Mā h'evaṃ āvuso.|| ||

Channaṃ āvuso phass'āyatanānaṃ asesa-virāga-nirodhā n'ev'atthi no n'atth'aññaṃ kiñcīti?|| ||

Mā h'evaṃ āvuso.|| ||

[2][pts][than][olds] Channaṃ āvuso phass'āyatanānaṃ asesa-virāga-nirodhā atth'aññaṃ kiñcīti iti puṭṭho samāno 'Mā h'evaṃ āvuso' ti vadesi.|| ||

Channaṃ āvuso phass'āyatanānaṃ asesa-virāga-nirodhā n'atth'aññaṃ kiñcīti iti puṭṭho samāno 'Mā h'evaṃ āvuso' ti vadesi.|| ||

Channaṃ āvuso phass'āyatanānaṃ asesa-virāga-nirodhā atthi ca n'atthi c'aññaṃ kiñcīti iti puṭṭho samāno 'Mā h'evaṃ āvuso' ti vadesi.|| ||

Channaṃ āvuso phass'āyatanānaṃ asesa-virāga-nirodhā n'ev'atthi no n'atth'aññaṃ kiñcīti iti puṭṭho samāno 'Mā h'evaṃ āvuso' ti vadesi.|| ||

Yathā-kathaṃ pan'āvuso imassa bhāsitassa attho daṭṭhabbo ti?|| ||

[3][pts][than][olds] Channaṃ āvuso phass'āyatanānaṃ asesa-virāga-nirodhā atth'aññaṃ kiñcīti iti vadaṃ appapañcaṃ papañceti.|| ||

Channaṃ āvuso phass'āyatanānaṃ asesa-virāga-nirodhā n'atth'aññaṃ kiñcīti iti vadaṃ appapañcaṃ papañceti.|| ||

Channaṃ āvuso phass'āyatanānaṃ asesa-virāga-nirodhā atthi ca n'atthi c'aññaṃ kiñcīti iti vadaṃ appapañcaṃ papañceti.|| ||

Channaṃ Āvuso phass'āyatanānaṃ asesa-virāga-nirodhā n'ev'atthi no n'atth'aññaṃ kiñcīti iti vadaṃ appapañcaṃ papañceti.|| ||

Yāvat'āvuso channaṃ phass'āyatanānaṃ gati tāvatā papañcassa gati.|| ||

Yāvatā papañcassa [162] gati tāvatā channaṃ phass'āyatanānaṃ gati.|| ||

Channaṃ āvuso phass'āyatanānaṃ asesa-virāga-nirodhā papañca-nirodho,||
papañca-nirodhā papañca-vūpasamo ti.

 

§

 

[4][pts][olds] Atha kho āyasmā Ānando yen'āyasmā Mahā Koṭṭhito ten'upasaṅkami.

Upasaṅkamitvā āyasmatā Mahā Koṭṭhito saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇiyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.

Eka-m-antaṃ nisinno kho āyasmā Ānando āyasmantaṃ Mahā Koṭṭhito etad avoca:|| ||

Channaṃ āvuso phass'āyatanānaṃ asesa-virāga-nirodhā atth'aññaṃ kiñcīti?|| ||

Mā h'evaṃ āvuso.|| ||

Channaṃ āvuso phass'āyatanānaṃ asesa-virāga-nirodhā n'atth'aññaṃ kiñcīti?|| ||

Mā h'evaṃ āvuso.|| ||

Channaṃ āvuso phassāyatānaṃ asesa-virāgā-nirodhā atthi ca n'atthi c'aññaṃ kiñcīti?|| ||

Mā h'evaṃ āvuso.|| ||

Channaṃ āvuso phass'āyatanānaṃ asesa-virāga-nirodhā n'ev'atthi no n'atth'aññaṃ kikañcīti?|| ||

Mā h'evaṃ āvuso.|| ||

[5][pts][olds] Channaṃ āvuso phass'āyatanānaṃ asesa-virāga-nirodhā atth'aññaṃ kiñcīti iti puṭṭho samāno 'Mā h'evaṃ āvuso' ti vadesi.|| ||

Channaṃ āvuso phass'āyatanānaṃ asesa-virāga-nirodhā n'atth'aññaṃ kiñcīti iti puṭṭho samāno 'Mā h'evaṃ āvuso' ti vadesi.|| ||

Channaṃ āvuso phass'āyatanānaṃ asesa-virāga-nirodhā atthi ca n'atthi c'aññaṃ kiñcīti iti puṭṭho samāno 'Mā h'evaṃ āvuso' ti vadesi.|| ||

Channaṃ āvuso phass'āyatanānaṃ asesa-virāga-nirodhā n'ev'atthi no n'atth'aññaṃ kiñcīti iti puṭṭho samāno 'Mā h'evaṃ āvuso' ti vadesi.|| ||

Yathā-kathaṃ pan'āvuso imassa bhāsitassa attho daṭṭhabbo ti?|| ||

[6][pts][olds] Channaṃ āvuso phass'āyatanānaṃ asesa-virāga-nirodhā atth'aññaṃ kiñcīti iti vadaṃ appapañcaṃ papañceti.|| ||

Channaṃ āvuso phass'āyatanānaṃ asesa-virāga-nirodhā n'atth'aññaṃ kiñcīti iti vadaṃ appapañcaṃ papañceti.|| ||

Channaṃ āvuso phass'āyatanānaṃ asesa-virāga-nirodhā atthi ca n'atthi c'aññaṃ kiñcīti iti vadaṃ appapañcaṃ papañceti.|| ||

Channaṃ Āvuso phass'āyatanānaṃ asesa-virāga-nirodhā n'ev'atthi no n'atth'aññaṃ kiñcīti iti vadaṃ appapañcaṃ papañceti.|| ||

Yāvat'āvuso channaṃ phass'āyatanānaṃ gati tāvatā papañcassa gati.|| ||

Yāvatā papañcassa gata tāvatā channaṃ phass'āyatanānaṃ gati.|| ||

Channaṃ āvuso phass'āyatanānaṃ asesa-virāga-nirodhā papañca-nirodho,||
papañca-nirodhā papañca-vūpasamoti.

 


Contact:
E-mail
Copyright Statement