Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Catukka Nipāta
XIX: Yodhajīva Vagga

Sutta 181

Yodhājīva Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[170]

[1][pts][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Catuhi bhikkhave aṅgehi samannāgato yodh'ājīvo rājā-raho hoti rāja-bhoggo rañño aṅgan t'eva saṅkhaṃ gacchati.|| ||

Katamehi catūhi?|| ||

Idha, bhikkhave, yodh'ājīvo ṭhāna-kusalo ca hoti,||
dure-pākī ca,||
akkhaṇa-vedhī ca,||
mahato ca kāyassa padāletā.|| ||

Imehi kho bhikkhave catūhi aṅgehi samannāgato yodh'ājīvo rājā-raho hoti rāja-bhoggo rañño aṅgan t'eva saṅkhaṃ gacchati.|| ||

[171] 2. Evam eva kho bhikkhave cakuhi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuṇeyoyā,||
dakkhiṇeyyo,||
añjali-karaṇīyo,||
anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

Katamehi catūhi?|| ||

Idha, bhikkhave, bhikkhu ṭhāna-kusalo ca hoti,||
dūre-pātī ca,||
akkhaṇa-vedhīva,||
mahato ca kāyassa padāletā.|| ||

 


 

Katañ ca bhikkhave bhikkhu ṭhāna-kusalo hoti?|| ||

Idha, bhikkhave, bhikkhu sīlavā hoti Pātimokkha-saṃvara-saṃvuto viharati ācāra-gocara-sampanno aṇumattesu vajjesu bhaya-dassāvī samādāya sikkhati sikkhā-padesu.|| ||

Evaṃ kho bhikkhave bhikkhu ṭhāna-kusalo hoti.|| ||

 

§

 

Katañ ca bhikkhave bhikkhu dūre pātī hoti?|| ||

Idha, bhikkhave, bhikkhu yaṃ kiñci rūpaṃ atīt-ā-nāgata-pacc'uppannaṃ||
ajjhattaṃ vā bahiddhā vā||
oḷārikaṃ vā||
sukhumaṃ vā||
hīnaṃ vā paṇītaṃ vā||
yaṃ dūre santike vā,||
sabbaṃ rūpaṃ:|| ||

'N'etaṃ mama,||
n'eso'ham asmi,||
na m'eso attā' ti|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya passati.|| ||

Yā kā ci vedanā atīt-ā-nāgata-pacc'uppannā||
ajjhattaṃ vā bahiddhā vā||
oḷārikaṃ vā||
sukhumaṃ vā||
hīnaṃ vā paṇītaṃ vā||
yaṃ dūre santike vā,||
sabbaṃ vedanaṃ:|| ||

'N'etaṃ mama,||
n'eso'ham asmi,||
na m'eso attā' ti|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya passati.|| ||

Yā kāci saññā atīt-ā-nāgata-pacc'uppannā||
ajjhattaṃ vā bahiddhā vā||
oḷārikaṃ vā||
sukhumaṃ vā||
hīnaṃ vā paṇītaṃ vā||
yaṃ dūre santike vā,||
sabbaṃ saññaṃ:|| ||

'N'etaṃ mama,||
n'eso'ham asmi,||
na m'eso attā' ti|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya passati.|| ||

Ye keci saṅkhārā atīt-ā-nāgata-pacc'uppannā||
ajjhattaṃ vā bahiddhā vā||
oḷārikaṃ vā||
sukhumaṃ vā||
hīnaṃ vā paṇītaṃ vā||
yaṃ dūre santike vā,||
sabbaṃ saṅkhāre:|| ||

'N'etaṃ mama,||
n'eso'ham asmi,||
na m'eso attā' ti|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya passati.|| ||

Yaṃ kiñci viññāṇaṃ atīt-ā-nāgata-panaccuppannaṃ||
ajjhattaṃ vā bahiddhā vā||
oḷārikaṃ vā||
sukhumaṃ vā||
hīnaṃ vā paṇītaṃ vā||
yaṃ dūre santike vā,||
sabbaṃ viññāṇaṃ:|| ||

'N'etaṃ mama,||
n'eso'ham asmi,||
na m'eso attā' ti|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya passati.|| ||

Evaṃ kho bhikkhave bhikkhu dūre pātī hoti.|| ||

 

§

 

Kathañ ca bhikkhave bhikkhu akkhaṇavedī hoti?|| ||

Idha, bhikkhave, bhikkhu
'Idaṃ dukkhan' ti yathā-bhūtaṃ pajānāti,||
'Ayaṃ dukkha-samudayo' ti yathā-bhūtaṃ pajānāti,||
'Ayaṃ dukkha-nirodho' ti yathā-bhūtaṃ pajānāti,||
'Ayaṃ dukkha-nirodha-gāminī paṭipadā' ti yathā-bhūtaṃ pajānāti.|| ||

Evaṃ kho bhikkhave bhikkhu akkhaṇa-vedhī hoti.|| ||

 

§

 

Katañ ca bhikkhave bhikkhu mahato ca kāyassa padāletā hoti?|| ||

Idha, bhikkhave, bhikkhu mahantaṃ avijja-k-khandhaṃ padāleti.|| ||

Evaṃ kho bhikkhave bhikkhu mahato kāyassa padāletā hoti.|| ||

Imehi kho bhikkhave catūhi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuṇeyyo,||
dakkhiṇeyyo,||
añjali-karaṇīyo,||
anuttaraṃ puñña-k-khettaṃ lokassā ti.|| ||

 


Contact:
E-mail
Copyright Statement