Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Catukka Nipāta
XIX: Yodhajīva Vagga

Sutta 182

Pāṭibhoga Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[172]

[1][pts][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Catunnaṃ bhikkhave dhammānaṃ n'atthi ko ci pāṭibhogo||
samaṇo vā||
brāhmaṇo vā||
devo vā||
Māro vā||
Brahmā vā||
koci vā lokasmiṃ.|| ||

Katamesaṃ catunnaṃ?|| ||

Jarā-dhammaṃ mā jīri ti n'atthi ko ci pāṭibhogo samaṇo vā brāhmaṇo vā devo vā māro vā Brahmā vā ko ci vā lokasmiṃ.|| ||

Vyādhi-dhammaṃ mā vyādhiyīti n'atthi ko ci pāṭibhogo samaṇo vā brāhmaṇo vā devo vā māro vā Brahmā vā ko ci vā lokasmiṃ.|| ||

Maraṇa-dhammaṃ mā miyīti n'atthī ko ci pāṭibhogo samaṇo vā brāhmaṇo vā devo vā māro vā Brahmā vā ko ci vā lokasmiṃ.|| ||

Yāni kho pana tāni pāpakāni kammāni saṅkilesi-kāni ponobhavi-kāni sadarāni dukkha-vipākāni āyatiṃ jāti-jarā-maraṇi-kāni.|| ||

Tesaṃ vipāko mā nibbattī ti n'atthi ko ci pāṭibhogo samaṇo vā brāhmaṇo vā devo vā māro vā Brahmā vā ko ci vā loksmiṃ.|| ||

Imesaṃ kho bhikkhave catunnaṃ dhammānaṃ n'atthi ko ci pāṭibhogo||
samaṇo vā||
brāhmaṇo vā||
devo vā||
Māro vā||
Brahmā vā||
koci vā lokasmin ti.|| ||

 


Contact:
E-mail
Copyright Statement