Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Catukka Nipāta
XIX: Yodhajīva Vagga

Sutta 188

Upaka Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[181]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Rājagahe viharati Gijjhakuṭe pabbate.|| ||

Atha kho Upako Maṇḍikā-putto yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Upako Maṇḍikā-putto Bhagavantaṃ etad avoca:|| ||

Ahaṃ hi bhante evaṃ-vādī evaṃ-diṭṭhi:|| ||

Yo ko ci parūpārambhaṃ vatteti||
parūpārambhaṃ vattento sābbaso na upapādeti,||
anupapādento gārayho hoti upavajjo ti.|| ||

Parūpārambhaṃ ce Upaka vattento na upapādeti,||
anupapā- [182] dento gārayho hoti upavajjo.|| ||

Tvaṃ kho pi Upaka parūpārambhaṃ vattesi||
parūpārambhaṃ vattento na upapādi||
anuppādento gārayho hosi upavajjo ti.|| ||

 

§

 

2. Seyyathā pi bhante ummujjamānakaṃ yeva mahatā pāsena bandheyya,||
evam eva kho ahaṃ bhante ummujjamānako yeva Bhagavatā mahatā vādapāsena baddho' ti.|| ||

 

§

 

Idaṃ akusalan ti kho Upaka mayā paññattaṃ||
tattha aparimāṇā padā,||
aparimāṇā vyañjanā,||
aparimāṇā Tathāgatassa Dhamma-desanā:|| ||

Iti p'idaṃ akusalan,|| ||

taṃ kho pan'idaṃ akusalaṃ pahātabban ti kho Upaka mayā paññattaṃ||
tattha aparimāṇā padā,||
aparimāṇā vyañjanā,||
aparimāṇā Tathāgatassa Dhamma-desanā:|| ||

Iti p'idaṃ akusalaṃ pahātabban ti.|| ||

Idaṃ kusalan ti kho Upaka mayā paññattaṃ||
tattha aparimāṇā padā,||
aparimāṇā vyañjanā,||
aparimāṇā Tathāgatassa Dhamma-desanā:|| ||

Iti pidaṃ kusalan ti.|| ||

taṃ kho pana idaṃ kusalaṃ bhāvetabbanti kho Upaka mayā paññattaṃ||
tattha aparimāṇā padā||
aparimāṇā vyañjanā,||
aparimāṇā Tathāgatassa Dhamma-desanā:|| ||

Iti pidaṃ kusalaṃ bhāvetabban ti.|| ||

 

§

 

Atha kho Upako Maṇḍikaputto Bhagavato bhāsitaṃ abhinan'ditvā anumo-ditvā uṭṭhāy āsanā Bhagavantaṃ abhivādetvā pādakkhiṇaṃ katvā yena Rājā Māgadho Ajātasattu Vedehi-putto ten'upasaṅkami.|| ||

Upasaṅkamitvā yāvatako ahosi Bhagavatā saddhiṃ kathā-sallāpo||
taṃ sabbaṃ rañño Māgadhassa Ajātasattussa Vedehi-puttassa ārocesi.|| ||

Evaṃ vutte Rājā Māgadho Ajātasattu Vedehi-putto kupito anatta-mano Upakaṃ Maṇḍikā-puttaṃ etad avoca:|| ||

Yāva dhaṃsi vāyaṃ loṇakārakadārako,||
yāva mukharo yāva pagabbho,||
yatra hi nāma taṃ Bhagavantaṃ Arahantaṃ Sammā Sambuddhaṃ āsādetabbaṃ maññissati,||
apehi tvaṃ Upaka, vinassa, mā tvaṃ addasan ti.|| ||

 


Contact:
E-mail
Copyright Statement