Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Catukka Nipāta
XXVI: Abhiññā Vagga

Sutta 254

Māluṅkya-Putta Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[248]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Atha kho āyasamā Māluṅkya-putto yena Bhagavā ten'upasaṅkami.|| ||

Upasan-kamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho āyasmā Māluṅkya-putto Bhagavantaṃ etad avoca:|| ||

"Sādhu kho me bhante Bhagavā saṅkhittena dhammaṃ desetu,||
yam ahaṃ Bhagavato dhammaṃ sutvā eko vupakaṭṭho appamatto ātāpī pahit'atto vihareyyan" ti.|| ||

"Ettha dāni Māluṅkya-putta kiṃ dahare bhikkhu vakkhāma,||
yattha hi nāma tvaṃ jiṇṇo vuddho mahallako Tathāgatassa saṅkhittena ovādaṃ yā casī" ti?|| ||

"Desetu me bhante Bhagavā saṅkhittena dhammaṃ,||
desetu Sugato saṅkhittena dhammaṃ,||
app'eva nāmāhaṃ Bhagavato bhāsitassa atthaṃ ājāneyyaṃ app'eva nāmāhaṃ Bhagavato bhāsitassa dāyādo assan" ti.|| ||

"Cattāro'me Māluṅkya-putta taṇhuppādā yattha bhikkhuno taṇhā uppajjamānā uppajjati.|| ||

Katame cattāro?|| ||

Cīvara-hetu vā Māluṅkya-putta bhikkhuno taṇhā uppajjamānā uppajjati,||
piṇḍa-pāta-hetu vā māluṅakyaputta bhikkhuno taṇhā uppajjamānā uppajjati,||
sen'āsana-hetu vā Māluṅkya-putta bhikkhuno taṇhā uppajjamānā uppajjati,||
iti bhav-ā-bhava-hetu vā Māluṅkya-putta bhikkhuno taṇhā uppajjamānā uppajjati.|| ||

Ime kho Māluṅkya-putta cattāro taṇhuppādā yattha bhikkhuno taṇhā uppajjamānā uppajjati.|| ||

[249] Yato kho Māluṅkya-putta bhikkhuno taṇhā pahīṇā hoti,||
ucchinna-mūlā tālā-vatthu-katā anabhāva-katā āyatiṃ anuppāda-dhammā.|| ||

Ayaṃ vuccati Māluṅkya-putta bhikkhu acchecchi taṇhaṃ,||
vāvattayi saṃyojanaṃ,||
sammā mān-ā-bhisamayā antam akāsi dukkhassā" ti.|| ||

Atha kho āyasmā Māluṅkya-putto Bhagavatā iminā ovādena ovadito uṭṭhāy āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.|| ||

Atha kho āyasmā Māluṅkya-putto eko vupakaṭṭho appamatto ātāpī pahit'atto viharanto na cirass'eva yass'attathāya kula-puttā samma-d-eva agārasmā anagāriyaṃ pabbajanti,||
tad anuttaraṃ Brahma-cariya-pariyosānaṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja vihāsi:|| ||

Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ,||
nāparaṃ itthattāyā ti abbhaññāsi.|| ||

Aññataro ca pan'āyasmā Māluṅkya-putto arahataṃ ahosī ti.|| ||

 


Contact:
E-mail
Copyright Statement