Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka Nipāta
I: Sekha-Bala Vagga

Namo tassa Bhagavato arahato Sammā Sambuddhassa

Sutta 1

Sekha-Bala-Saṅkhitta Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[1]

[1][pts][olds][bodh] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa Ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.

Bhagavā etad avoca:|| ||

"Pañc'imāni bhikkhave sekha-balāni|| ||

Katamāni pañca?|| ||

Saddhā-balaṃ,||
hiri-balaṃ,||
ottappa-balaṃ,||
viriya-balaṃ,||
paññā-balaṃ.|| ||

Imāni kho bhikkhave pañca sekha-balāni.|| ||

Tasmātiha bhikkhave evaṃ sikkhitabbaṃ:||
"Saddhā-balena samannāgatā bhavissāma sekha-balena,||
hiri-balena samannāgatā bhavissāma sekha-balena,||
ottappa-balena samannāgatā bhavissāma sekha-balena,||
viriya-balena samannāgatā bhavissāma sekha-balena,||
paññā-balena samannāgatā bhavissāma sekha-balenā ti.|| ||

Evaṃ hi vo bhikkhave sikkhitabban" ti.|| ||

 


Contact:
E-mail
Copyright Statement