Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka Nipāta
I: Sekha-Bala Vagga

Sutta 10

Dutiya Agārava Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[8]

[1][pts][bodh] Pañcahi bhikkhave dhammehi samannāgato bhikkhu agāravo appatisso abhabbo imasmiṃ dhamma-vinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjituṃ.|| ||

Katamehi pañcehi?

Assaddho bhikkhave bhikkhu agāravo appatisso abhabbo imasmiṃ dhamma-vinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjituṃ.|| ||

Ahiriko bhikkhave bhikkhu agāravo appatisso abhabbo imasmiṃ dhamma-vinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjituṃ.|| ||

Anottapī bhikkhave bhikkhu agāravo appatisso abhabbo imasmiṃ dhamma-vinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjituṃ.|| ||

Kusīto bhikkhave agāravo appatisso abhabbo imasmiṃ dhamma-vinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjituṃ.|| ||

Duppañño bhikkhave bhikkhu agāravo appatisso abhabbo imasmiṃ dhamma-vinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjituṃ.

Imehi kho bhikkhave pañcahi dhammehi samannāgato bhikkhu agāravo appatisso abhabbo imasmiṃ dhamma-vinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjituṃ.

 

§

 

Pañcahi bhikkhave dhammehi samannāgato bhikkhu sagāravo sappatisso bhabbo imasmiṃ Dhamma-Vinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjituṃ.|| ||

Katamehi pañcahi?

Saddho bhikkhave bhikkhu sagāravo sappatisso bhabbo imasmiṃ Dhamma-Vinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjituṃ.|| ||

Hirimā bhikkhave bhikkhu sagāravo sappatisso bhabbo imasmiṃ Dhamma-Vinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjituṃ.|| ||

Ottapī bhikkhave bhikkhu sagāravo sappatisso bhabbo imasmiṃ Dhamma-Vinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjituṃ.|| ||

Āraddha-viriyo bhikkhave bhikkhu sagāravo sappatisso bhabbo imasmiṃ Dhamma-Vinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjituṃ.|| ||

Paññavā bhikkhave bhikkhu sagāravo sappatisso bhabbo imasmiṃ Dhamma-Vinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjituṃ.

Imehi kho bhikkhave pañcahi dhammehi samannāgato bhikkhu sagāravo sappatisso bhabbo imasmiṃ Dhamma-Vinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjitun ti.

Sekha-bala Vagga Paṭhama

 


Contact:
E-mail
Copyright Statement