Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka Nipāta
II: Bala Vagga

Sutta 14

Bala-Vitthata Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[10]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Pañc'imāni bhikkhave balāni.|| ||

Katamāni pañca?|| ||

Saddhā-balaṃ,||
viriya-balaṃ,||
sati-balaṃ,||
samādhi-balaṃ,||
paññā-balaṃ.|| ||

 

§

 

Katamañ ca bhikkhave saddhā-balaṃ?|| ||

Idha bhikkhave ariya-sāvako saddho hoti.|| ||

Saddahati Tathāgatassa bodhiṃ:|| ||

'Iti pi so Bhagavā||
arahaṃ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidū anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṃ||
Buddho||
Bhagavā' ti.|| ||

[11] Idaṃ vuccati bhikkhave saddhā-balaṃ.|| ||

Katamañ ca bhikkhave viriya-balaṃ?|| ||

Idha bhikkhave ariya-sāvako||
āraddha viriyo viharati||
akusalānaṃ dhammānaṃ pahāṇāya,||
kusalānaṃ dhammānaṃ upasampadāya,||
thāmavā daḷha-parakkamo||
anikkhitta-dhuro kusalesu dhammesu.|| ||

Idaṃ vuccati bhikkhave viriya-balaṃ.|| ||

Katamañ ca bhikkhave sati-balaṃ?|| ||

Idha bhikkhave ariyasāvako satimā hoti||
paramena sati-nepakkena samannāgato cira-katam pi cira-bhāsitam pi saritā anussaritā.|| ||

Idaṃ vuccati bhikkhave sati-balaṃ.|| ||

Katamañ ca bhikkhave samādhi-balaṃ?|| ||

Idha, bhikkhave, ariya-sāvako vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṃ||
sa-vicāraṃ||
viveka-jaṃ pīti-sukhaṃ||
paṭhamaṃ jhānaṃ upasampajja viharati,|| ||

Vitakka-vicārānam vūpasamā||
ajjhattaṃ sampasādanaṃ||
cetaso ekodi-bhāvaṃ||
avitakkaṃ avicāraṃ||
samādhi-jaṃ pīti-sukhaṃ||
dutiyaṃ jhānaṃ upasampajja viharati,|| ||

Pītiyā ca virāgā||
upekkhako ca viharati||
sato ca sampajāno||
sukhaṃ ca kāyena paṭisaṃvedeti||
yaṃ taṃ ariyā ācikkhanti||
'upekkhako satimā sukha-vihāri' ti||
tatiyaṃ jhānaṃ upasampajja viharati,|| ||

Sukhassa ca pahānā||
dukkhassa ca pahānā||
pubbe'va somanassa-domanassānaṃ atthaṅ-gamā||
adukkha-m-asukhaṃ upekkhā-sati-pārisuddhiṃ||
catutthaṃ jhānaṃ upasampajja viharati.|| ||

Idaṃ vuccati bhikkhave samādhi-balaṃ.|| ||

Katamañ ca bhikkhave paññā-balaṃ?|| ||

Idha bhikkhave ariya-sāvako||
paññavā hoti||
uday'attha-gāminiyā paññāya||
samannāgato ariyāya nibbedhi-kāya sammā-dukkha-k-khaya-gāminiyā.|| ||

Idaṃ vuccati bhikkhave paññā-balaṃ.|| ||

Imāti kho bhikkhave pañca balānī" ti.|| ||

 


Contact:
E-mail
Copyright Statement