Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka Nipāta
II: Bala Vagga

Sutta 20

Attahita-Parahita Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[14]

[1][pts][than][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Pañcahi bhikkhave dhammehi samannāgato bhikkhu attahitāya ca paṭipanno hoti

Parahitāya ca.|| ||

Katamehi pañcahi?|| ||

Idha, bhikkhave, bhikkhu attanā ca sīla-sampanno hoti,||
parañ ca sīla-sampadāya sam-ā-dapeti.|| ||

Attanā ca samādhi-sampanno hoti,||
parañ ca samādhi-sampadāya sam-ā-dapeti.|| ||

Attanā ca paññā-sampanto hoti,||
paraña ca paññā-sampdāya sam-ā-dapeti.|| ||

Attanā ca vimutti-sampanno hoti,||
parañ ca vimutti-sampadāya sam-ā-dapeti.|| ||

Attanā ca vimutti-ñaṇa-dassana-sampanno hoti,||
parañ ca vimutti-ñāṇa-dassana-sampadāya sam-ā-dapeti.|| ||

Imehi kho bhikkhave pañcahi dhammehi samannāgato bhikkhu attahitāya ca paṭipanno hoti parahitāya cāti.

Bala Vagga Dutiya

 


Contact:
E-mail
Copyright Statement