Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka Nipāta
III: Pañc'aṅgika Vagga

Sutta 22

Dutiya Agārava Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[15]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"So vata bhikkhave bhikkhu agāravo appatisso asabhāgavuttiko:|| ||

'Sabrahma-cārīsu ābhisamā-cārikaṃ dhammaṃ paripuressatī' ti||
n'etaṃ ṭhānaṃ vijjāti.|| ||

'Ābhisamā-cārikaṃ dhammaṃ aparipūretvā sekkhaṃ dhammaṃ paripūressatī' ti||
n'etaṃ ṭhānaṃ vijjati.|| ||

'Sekhaṃ dhammaṃ aparipūretvā sīlāni paripūressatī' ti||
n'etaṃ ṭhānaṃ vijjati.|| ||

'Sīla-k-khandhaṃ aparipūretvā samādhi-k-khandhaṃ paripūressatī', ti||
n'etaṃ ṭhānaṃ vijjati.|| ||

'Samādhikkandhaṃ aparipūretvā paññā-k-khandhaṃ paripūressatī' ti||
n'etaṃ ṭhānaṃ vijjati.

 

§

 

2. So vata bhikkhave bhikkhu sagāravo sappatisso sabhāgavuttiko:|| ||

'Sabrahma-cārīsu ābhisamā-cārikaṃ dhammaṃ paripūressatī' ti||
ṭhāname taṃ vijjati.|| ||

'Ābhisamā-cārikaṃ dhammaṃ paripūretvā sekhaṃ dhammaṃ paripūressatī' ti||
ṭhāname taṃ vijjati.|| ||

'Sekhaṃ dhammaṃ paripūretvā sīlāni paripūressatī' ti||
ṭhāname taṃ vijjati.|| ||

'Sīla-k-khandhaṃ paripūretvā samādhi-k-khandhaṃ paripūressa' ti||
ṭhā-[16] name taṃ vijjati.|| ||

'Samādhi-k-khandhaṃ paripūretvā paññā-k-khandhaṃ paripūressatī' ti||
ṭhāname taṃ vijjatī" ti.|| ||

 


Contact:
E-mail
Copyright Statement