Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
Pañcaka-Nipāta
IV. Sumanā Vagga

Sutta 37

Bhojana Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[42]

[1][pts][than][olds][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Bhojanaṃ bhikkhave dadamāno dāyako paṭiggāhakānaṃ pañca ṭhānāni deti.

Katamāni pañca?

2. Āyuṃ deti,||
vaṇṇaṃ deti,||
sukhaṃ deti,||
balaṃ deti,||
paṭibhānaṃ deti.|| ||

Āyuṃ kho pana datvā āyussa bhāgī hoti||
dibbassa vā mānusassa vā,||
vaṇaṇaṃ datvā vaṇṇassa bhāgī hoti||
dibbassa vā mānussa vā,||
sukhaṃ datvā sukhassa bhāgī hoti||
dibbassa vā mānusassa vā,||
paṭihānaṃ datvā paṭibhānassa bhāgī hoti||
dibbassa vā mānusassa vā.|| ||

Bhojanaṃ bhikkhave dada-māno dāyako paṭiggāhakānaṃ imāni pañca ṭhānāni deti" ti.|| ||

 

Āyudo balado dhīro vaṇṇado paṭibhāṇado||
sukhassa dātā medhāvī sukhaṃ so adhigacchati.|| ||

Āyuṃ datvā balaṃ vaṇṇaṃ sukhañ ca paṭibhāṇao||
dīghāyu yasavā hoti yattha yatth'upapajjatī ti.|| ||

 


Contact:
E-mail
Copyright Statement