Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
Pañcaka-Nipāta
IV. Sumanā Vagga

Sutta 38

Saddha Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[42]

[1][pts][than][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Pañc'ime bhikkhave saddhe kula-putte ānisaṃsā.|| ||

Katame pañca?|| ||

2. Ye te bhikkhave loke santo sappurisā,||
te saddhaṃ yeva paṭhamaṃ anukampanti,||
no tathā a-s-saddhaṃ;||
Saddhaṃ yeva paṭhamaṃ upasaṅkamantā upasaṅkamanti,||
no tathā a-s-saddhaṃ;||
saddhass'eva paṭhamaṃ patigaṇhantā patigaṇhanti,||
no tathā a-s-saddhaṃ;||
saddhass'eva paṭhamaṃ dhammaṃ desentā desenti,||
no tathā a-s-saddhaṃ.|| ||

Saddho kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjati.|| ||

Ime kho bhikkhave pañca saddhe kula-putte ānisaṃsā.|| ||

3. Seyyathā pi, bhikkhave, subhumiyaṃ cātu-m-mahā-pathe mahā-nigrodho samantā pakkhīnaṃ paṭisaraṇaṃ hoti,||
evam [43] eva kho bhikkhave saddho kula-putto bahuno janassa paṭisaraṇaṃ hoti||
bhikkhūnaṃ bhikkhunīnaṃ upasakānaṃ upāsikānan" ti.|| ||

 

Sākhā-patta-phal'ūpeto khandhimā va mahā-dumo,||
mūlavā phala-sampanno patiṭṭhā hoti pakkhinaṃ.||
Manorame āyatane sevanti naṃ vihaṅgamā,||
chāyaṃ chāy-atthikā yanti phalatthā phala-bhojino.||
Tath'eva sīlampannaṃ saddhaṃ purisa-puggalaṃ,||
nivāta-vuttiṃ atthaddhaṃ sorataṃ sakhilaṃ muduṃ||
vīta-rāgā vīta-dosā vīta-mohā anāsavā,||
puñña-k-khettāni lokasmiṃ sevanti tādisaṃ naraṃ.||
Te tassa dhammaṃ desenti sabba-dukkhā panūdanaṃ,||
yaṃ so dhammaṃ idhaññāya parinibbāti anāsavo ti.|| ||

 


Contact:
E-mail
Copyright Statement