Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
Pañcaka-Nipāta
IV. Sumanā Vagga

Sutta 39

Putta Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[43]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Pañc'imāni bhikkhave ṭhānāni sampassantā mātā-pitaro puttaṃ icchanti kule jāya-mānaṃ.|| ||

Katamāni pañca?|| ||

2. 'Bhato vā no bharissati.|| ||

Kiccaṃ vā no karissati.|| ||

Kula-vaṃso ciraṃ ṭhassati.|| ||

Dāyajjaṃ paṭipajjissati.|| ||

Atha vā pana petātaṃ kāla-katānaṃ dakkhiṇaṃ anuppadassatī' ti.|| ||

Imāni kho bhikkhave pañca ṭhānāni sampassantā mātā-pitaro puttaṃ icchanti kule jāya-mānan" ti.

Pañca ṭhānāni sampassaṃ puttaṃ icchanti paṇḍitā,||
'bhato vā no bharissati kiccaṃ vā no karissati||
Kula-vaṃso ciraṃ ṭhiṭṭhe dāyajjaṃ paṭijjati,||
Atha vā pana petānaṃ dakkhiṇaṃ anupadassati'.||
Ṭhānān'etāni sampassaṃ puttaṃ icchanti paṇḍitā,||
Tasmā santo sappurisā kataññū kata-vedino,||
Bharanti mātā-pitaro pubbe katam anussaraṃ,||
[44] karonti n'esaṃ kiccāni yathā taṃ pubba-kārinaṃ||
Ovāda-kārī bhataposī kula-vaṃsaṃ ahāpayaṃ,||
Saddho sīlena sampanno putto hoti pasaṃsiyo ti|| ||

 


Contact:
E-mail
Copyright Statement