Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka Nipāta
5. Muṇḍa-Rāja-Vagga

Sutta 41

Pañca Bhoga Ādiya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[45]

[1][pts][than][olds][bodh] Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho Anāthapiṇḍiko gahapati yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinnaṃ kho Anāthapiṇḍikaṃ gahapatiṃ Bhagavā etad avoca:|| ||

[2] Pañc'ime gahapati bhogānaṃ ādiyā.|| ||

Katame pañca?|| ||

Idha gahapati ariya-sāvako uṭṭhāna-viriyādhigatehi bhogehi bāhā-bala-paricitehi sedāvakkhittehi dhamm'ikehi dhamma-laddhehi attāṇaṃ sukheti||
pīṇeti, sammā sukhaṃ pariharati.||
Mātā-pitaro sukheti,||
pīṇeti, sammā sukhaṃ pariharati.||
Putta-dāra-dāsa-kamma-kara-porise sukheti,||
pīṇeti, sammā sukhaṃ pariharati.|| ||

Ayaṃ paṭhamo bhogānaṃ ādiyo.|| ||

[3] Puna ca paraṃ gahapati ariya-sāvako uṭṭhāna-viriyādhigatehi bhogehi bāhā-bala-paricitehi sedāvakkhittehi dhamm'ikehi dhamma-laddhehi mitt-ā-macce sukheti,||
pīṇeti, sammā sukhaṃ pariharati.|| ||

Ayaṃ dutiyo bhogānaṃ ādiyo.|| ||

[4] Puna ca paraṃ gahapati ariya-sāvako uṭṭhāna-viriyādhigatehi bhogehi bāhā-bala-paricitehi sedāvakkhittehi dhamm'ikehi dhamma-laddhehi yā tā honti āpadā aggito vā udakato vā rājato vā coratovā appiyato vā dāyādato,||
tathā-rūpāsu āpadāsu bhogehi pariyodhāya vattati,||
sotthiṃ attāṇaṃ karoti|| ||

Ayaṃ tatiyo bhogānaṃ ādiyo.|| ||

[5] Puna ca paraṃ gahapati ariya-sāvako uṭṭhāna-viriyādhigatehi bhogehi bāhā-bala-paricitehi sedāvakkhittehi dhamm'ikehi dhamma-laddhehi pañca balī kattā hoti:||
ñāti-baliṃ, athitibaliṃ pubbapetabaliṃ, rājabaliṃ, devatābaliṃ.|| ||

Ayaṃ catuttho bhogānaṃ ādiyo.|| ||

[6] Puna ca paraṃ gahapati ariya-sāvako uṭṭhāna-viriyādhigatehi bhogehi bāhā-bala-paricitehi sedācakkhittehi dham- [46] mikehi dhamma-laddhehi ye te samaṇa-brāhmaṇā mada-p-pamādā paṭiviratā khanti-soracce niviṭṭhā ekam attāṇaṃ damenti,||
ekam attāṇaṃ samenti,||
ekam attāṇaṃ parinibbāpenti,||
tathā-rūpesu samaṇa-brāhmaṇesu uddhaggikaṃ dakkhiṇaṃ patiṭṭhāpeti sovaggikaṃ sukha-vipākaṃ sagga-saṃvaṭṭa-nikaṃ.|| ||

Ayaṃ pañacamo bhogānaṃ ādiyo.|| ||

Ime kho gahapati pañca bhogānaṃ ādiyā.|| ||

 

§

 

[7] Tassa ce gahapati ariya-sāvakassa ime pañca bhogānaṃ ādiye ādiyato bhogā parikkhayaṃ gacchanti,||
tassa evaṃ hoti:|| ||

'Ye vata bhogānaṃ ādiyā,||
te c'āhaṃ ādiyāmi.|| ||

Bhogā ca me parikkhayaṃ gacchantī' ti.|| ||

Iti'ssa hoti avi-p-paṭisāro.|| ||

Tassa ce gahapati ariya-sāvakassa ime pañca bhogānaṃ ādiye ādiyato bhogā abhivaḍḍhanti,||
tassa evaṃ hoti:|| ||

'Ye vata bhogānaṃ ādiyā,||
te c'āhaṃ ādiyāmi bhogā ca me abhivaḍḍhantī' ti|| ||

Iti'ssa hoti ubhayen'eva avi-p-paṭisāro ti.|| ||

 

Bhuttā bhogā bhatā bhaccā vitiṇṇā āpadāsu me,||
Uddhato dakkhiṇā dinnā atho pañca balī katā.||
Upaṭṭhitā sīlavanto saññatā brahma-cārayo.|| ||

Yadatthaṃ bhogaṃ iccheyya paṇḍito gharamāvasaṃ,||
So me attho anuppatto kataṃ ananutappiyaṃ.|| ||

Etaṃ anussaraṃ macvo ariya-Dhamme ṭhito naro||
Idh'eva naṃ pasaṃ-santi pecca sagge pamodatī ti.|| ||


Contact:
E-mail
Copyright Statement