Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka Nipāta
5. Muṇḍarāja-Vagga

Sutta 43

Pañca Iṭṭha-Dhamma Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[47]

[1][pts][than][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Atha kho Anāthapiṇḍiko gahapati yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinnaṃ kho Anāthapiṇḍikaṃ gahapatiṃ Bhagavā etad avoca:|| ||

Pañc'ime gahapati dhammā iṭṭhā kantā manāpā dullabhā lokasmiṃ.|| ||

Katame pañca?|| ||

Āyu kho gahapati iṭṭho kanto manāpo dullabho lokasmiṃ.|| ||

Vaṇṇo iṭṭho kanto manāpo dullabho lokasmiṃ.|| ||

Sukhaṃ iṭṭhaṃ kantaṃ manāpaṃ dullabhaṃ lokasmiṃ.|| ||

Yaso iṭṭho kanto manāpo dullabho lokasmiṃ.|| ||

Saggā iṭṭhā kantā manāpā dullabhā lokasmiṃ.|| ||

Ime kho gahapati pañca dhammā iṭṭhā kantā manāpā dullabhā lokasmiṃ.|| ||

 

§

 

Imesaṃ kho gahapati pañcannaṃ dhammānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ dullabhānaṃ lokasmiṃ.|| ||

Na āyā canāhetu vā patthanāhetu vā paṭilābhaṃ vadāmi.|| ||

Imesaṃ kho gahapati pañcannaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ dullabhānaṃ lokasmiṃ āyā ca- [48] nāhetu vā patthanāhetu vā paṭilābho abhavissa,||
ko idha kena hāyetha?|| ||

 

§

 

Na kho gahapati arahati ariya-sāvako āyuṃ kāmo āyuṃ āyā-cituṃ vā abhinandituṃ vā āyussa vā pihetuṃ.|| ||

Āyu-kāmena gahapati ariya-sāvakena āyu-saṃvaṭṭanikā paṭipadā paṭipajjitabbā.|| ||

Āyu-saṃvaṭṭanikā hi ssa paṭipadā paṭipannā āyu-paṭilābhāya saṃvaṭṭa ti.|| ||

So lābhī hoti āyussa dibbassa vā mānusassa vā.|| ||

Na kho gahapati arahati ariya-sāvako vaṇṇa-kāmo vaṇṇaṃ āyā-cituṃ vā abhinandituṃ vā vaṇṇassa vā pihetuṃ.|| ||

Vaṇṇa-kāmena gahapati ariya-sāvakena vaṇṇa-saṃvaṭṭanikā paṭipadā paṭipajjitabbā.|| ||

Vaṇṇa-saṃvaṭṭanikā hi'ssa paṭipadā paṭipannā vaṇṇa-paṭilābhāya saṃvaṭṭati.|| ||

So lābhī hoti vaṇṇassa dibbassa vā mānusassa vā.|| ||

Na kho gahapati arahati ariya-sāvako sukha-kāmo sukhaṃ āyā-cituṃ vā abhinandituṃ vā sukhassa vā pihetuṃ.|| ||

Sukha-kāmena gahapati ariya-sāvakena sukha-saṃvaṭṭanikā paṭipadā paṭipajjitabibā.|| ||

Sukha-saṃvaṭṭanikā hi'ssa paṭipadā paṭipannā sukha-paṭilābhāya saṃvaṭṭa ti.|| ||

So lābhī hoti sukhassa dibbassa vā mānusassavā.|| ||

Na kho gahapati arahati ariya-sāvako yasa-kāmo yasaṃ āyā-cituṃ vā abhinandituṃ vā yasassa vā pihetuṃ.|| ||

Yasa kāmena gahapati ariya-sāvakena yasa saṃvaṭṭanikā paṭipadā paṭipajjitabbā.|| ||

Yasa saṃvavatta-nikā hi'ssa paṭipadā paṭipannā yasa-paṭilābhāya saṃvaṭṭati.|| ||

So lābhī hoti yasassa dibbassa vā mānusassa vā.|| ||

Na kho gahapati arahati ariya-sāvako sagga-kāmo saggaṃ āyā-cituṃ vā abhinandituṃ vā saggānaṃ vā1 pihetuṃ.|| ||

Sagga-kāmena gahapati ariya-sāvakena sagga-saṃvaṭṭanikā paṭipadā paṭipajjitabbā.|| ||

Sagga-saṃvaṭṭanikā hi'ssa paṭipadā paṭipannā sagga-paṭilābhāya saṃvaṭṭa ti.|| ||

So lābhī hoti saggānan ti.|| ||

Āyuṃ vaṇṇaṃ yasaṃ kittiṃ saggaṃ uccākulīnataṃ,||
ratiyo patthayānena uḷārā aparāparaṃ,||
appamādaṃ pasaṃ-santi puñña-kiriyāsu paṇḍitā.|| ||

[49] Appamatto ubho atthe adhigaṇhāti paṇḍito||
diṭṭh'eva-dhamme ca yo attho yo c'attho samparāyiko,||
Atthābhisamayā dhīro paṇḍito ti pacuccatī ti.|| ||


Contact:
E-mail
Copyright Statement