Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka Nipāta
5. Muṇḍarāja-Vagga

Sutta 50

Nārada Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[57]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ āyasmā Nārado Pāṭalīputte viharati Kukkuṭ'ārāme.|| ||

Tena kho pana samayena Muṇḍassa rañño Bhaddā devī kāla-katā hoti piyā manāpā.|| ||

So Bhaddāya deviyā piyāpāyena n'eva nahāyati,||
na vilimpati,||
na bhattaṃ bhuñjati,||
na kammantaṃ payojeti.|| ||

Rattin-divaṃ Bhaddāya deviyā sarīre ajjhomucchito.|| ||

Atha kho Muṇḍo rājā Piyakaṃ kosārakkha āmantesi:|| ||

'Tena hi samma Piyaka [58] Bhaddāya deviyā sarīraṃ āyasāya teladoṇiyā pakkhipitvā aññissā āyasāya doṇiyā paṭikujjetha yathā mayaṃ Bhaddāya deviyā sarīraṃ cirataraṃ passeyyāmā' ti.|| ||

'Evaṃ devā' ti kho Piyako kosārakkho Muṇḍassa rañño paṭi-s-sutvā Bhaddāya deviyā sariraṃ āyasāya teladoṇiyā pakkhipitvā aññissā āyasāya doṇiyā paṭikujji.|| ||

Atha kho Piyakassa kosārakkhassa etad ahosi:|| ||

'Imassa kho Muṇḍassa rañño Bhaddā devī kāla-katā piyā manāpā.|| ||

So Bhaddāya deviyā piyāpāyena n'eva nahāyāti,||
na vilimpati,||
na bhattaṃ bhuñjati,||
na kammantaṃ payojeti.|| ||

Rattin-divaṃ Bhaddāya deviyā sarīre ajjhomucchito.|| ||

Kaṃ nu kho Muṇḍo rājā samaṇaṃ vā brāhmaṇaṃ vā payirupāseyya,||
yassa dhammaṃ sutvā soka-sallaṃ pajaheyyā" ti?|| ||

Atha kho Piyakassa kosārakkhassa etad ahosi:|| ||

'Ayaṃ kho āyasmā Nārado Pāṭalīputte viharati Kukkuṭ'ārāme.|| ||

Taṃ kho pan'āyasmantaṃ Nāradaṃ evaṃ kālyāṇo kitti-saddo abbhu-g-gato:|| ||

"Paṇḍito vyatto medhāvī bahu-s-suto cittakathī kalyāṇapaṭibhāno vuddho c'eva arahā ca."|| ||

Yaṃ nūna Muṇḍo rājā āyasmantaṃ Nāradaṃ payirupāseyya,||
app'eva nāma Muṇḍo rājā āyasmato Nāradassa dhammaṃ sutvā soka-sallaṃ pajaheyyā' ti.|| ||

Atha kho Piyako kosārakkho yena Muṇḍo rājā ten'upasaṅkami.|| ||

Upasaṅkamitvā Muṇḍaṃ rājānaṃ etad avoca:|| ||

'Ayaṃ kho deva āyasmā Nārado Pāṭalīputte viharati Kukkuṭ'ārāme.|| ||

Taṃ kho pan'āyasmantaṃ Nāradaṃ evaṃ kalyāṇo kitti-saddo abbhu-g-gato:|| ||

"Paṇḍito vyatto medhāvī bahu-s-suto cittakathī kalyāṇapaṭibhāno vuddho c'eva arahā ca."|| ||

Yadi pana devo āyasmantaṃ Nāradaṃ payirupāseyya,||
app'eva nāma devo āyasmato Nāradassa dhammaṃ sutvā soka-sallaṃ pajaheyyā' ti.|| ||

'Tena hi samma Piyaka [59] āyasmantaṃ Nāradaṃ paṭivedehi.|| ||

Kathaṃ hi nāma mādiso samaṇaṃ vā brāhmaṇaṃ vā vijite vasantaṃ pubbe appaṭisaṃvidito upasaṅkamitabbaṃ maññeyyā' ti?|| ||

'Evaṃ devā' ti kho Piyako kosārakkho Muṇḍassa rañño paṭi-s-sutvā yen'āyasmā Nārado ten'upasaṅkami.|| ||

Upasaṅkamitvā āyasmantaṃ Nāradaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Piyako kosārakkho āyasmantaṃ Nāradaṃ etad avoca:|| ||

'Imassa bhante Muṇḍassa rañño Bhaddā devī kāla-katā piyā manāpā.|| ||

So Bhaddāya deviyā piyāpāyena n'eva nahāyati,||
na vilimpati,||
na bhattaṃ bhuñjati,||
na kammantaṃ payojeti.|| ||

Rattin-divaṃ Bhaddāya deviyā sarire ajajhomucchito.|| ||

Sādhu bhante āyasmā Nārado Muṇḍassa rañño tathā dhammaṃ desetu,||
yathā Muṇḍo rājā āyasmato Nāradassa dhammaṃ sutvā soka-sallaṃ pajaheyyā' ti.|| ||

'Yassa dāni Piyaka Muṇḍo rājā kālaṃ maññatī' ti.|| ||

Atha kho Piyako kosārakkho uṭṭhāy āsanā āyasamntaṃ Nāradaṃ abhivadetvā padakkhiṇaṃ katvā yena Muṇḍo rājā ten'upasaṅkami.|| ||

Upasaṅkamitvā Muṇḍaṃ rājānaṃ etad avoca:|| ||

'Katāvakāso kho deva āyasmatā Nāradena,||
yassa dāni devo kālaṃ maññatī' ti.|| ||

'Tena hi samma Piyaka bhadrāni bhadrāni yānāni yojāpehī' ti.|| ||

'Evaṃ devā' ti kho Piyako kosārakkho Muṇḍassa rañño paṭi-s-sutvā bhadrāni bhadrāni yānāni yojāpetvā Muṇḍaṃ rājānaṃ etad avoca:|| ||

'Yuttāni kho te deva bhadrāni bhadrāni yānāni.|| ||

'Yassa'dāni devo kālraṃ maññatī' ti.|| ||

2. Atha kho Muṇḍo rājā bhadraṃ yānaṃ abhirahitvā bhadrehi yānehi.|| ||

Yena Kukakuṭārāmo tena pāyāsi mahaccā rājānubhāvena āyasmannaṃ Nāradaṃ dassanāya.|| ||

Yāvatikā yānassa bhumi yānena gantvā yānā paccorohitvā pattiko'va ārāmaṃ pāvisi.|| ||

Atha kho Muṇḍo rājā yen'āyasmā Nārado ten'upasaṅkami.|| ||

Upasaṅkamitvā āyasmanaṃ Nāradaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka- [60] m-antaṃ nisinnaṃ kho Muṇḍaṃ rājānaṃ āyasmā Nārado etad avoca:|| ||

 

§

 

Pañc'imāni mahārāja alabbha-nīyāni Ṭhānāni samaṇena vā brāhmaṇena vā devena vā Mārena vā Brahmunā vā kenaci vā lokasmiṃ.|| ||

Katamāni pañca?|| ||

'Jarā-dhammaṃ mā jīrī' ti.|| ||

Alabbha-nīyaṃ ṭhānaṃ samaṇena vā||
brāhmaṇena vā||
devena vā||
mārena vā||
brahmunā vā||
kenaci vā lokasmiṃ.|| ||

'Vyādhi-dhammaṃ mā vyādhīyī' ti.|| ||

Alabbha-nīyaṃ ṭhānaṃ samaṇena vā||
brāhmaṇena vā||
devena vā||
mārena vā||
brahmunā vā||
kenaci vā lokasmiṃ.|| ||

'Maraṇa-dhammaṃ mā mīyī'||
ti.|| ||

Alabbha-nīyaṃ ṭhānaṃ samaṇena vā||
brāhmaṇena vā||
devena vā||
mārena vā||
brahmunā vā||
kenaci vā lokasmiṃ.|| ||

'Khaya-dhammaṃ mā khīyī' ti.|| ||

Alabbha-nīyaṃ ṭhānaṃ samaṇena vā||
brāhmaṇena vā||
devena vā||
mārena vā||
brahmunā vā||
kenaci vā lokasmiṃ.|| ||

'Nassana-dhamm mā nassī' ti.|| ||

Alabbha-nīyaṃ ṭhānaṃ samaṇena vā||
brāhmaṇena vā||
devena vā||
mārena vā||
brahmunā vā||
kenaci vā lokasmiṃ.|| ||

 

§

 

Assutavato Mahārāja puthu-j-janassa jarā-dhammaṃ jīrati.|| ||

So jarā-dhamme jiṇṇe na iti paṭisañcikkhati:|| ||

'Na kho mayham-ev'ekassa jarā-dhammaṃ jīrati.|| ||

Atha kho yāvatā sattāṇaṃ āgati,||
gati,||
cuti,||
upapatti,||
sabbesaṃ sattāṇaṃ jarā-dhammaṃ jīrati.|| ||

Ahañ c'eva kho pana jarā-dhamme jiṇṇe soceyyaṃ,||
kilameyyaṃ,||
parideveyyaṃ,||
urattāḷiṃ kandeyyaṃ,||
sammohaṃ apajjeyyaṃ,||
bhattam pi me na c-chādeyya.|| ||

Kāye pi dubbaṇṇiyaṃ okkameyya.|| ||

Kammantā pi nappavatteyyuṃ.|| ||

Amittā pi atta-manā assu.|| ||

Mittā pi dummanā assū' ti.|| ||

So jarā-dhamme jiṇṇe socati,||
kilamati,||
paridevati,||
urattāḷiṃ kandati,||
sammohaṃ āpajjati.|| ||

Ayaṃ vuccati Mahārāja,||
a-s-sutavā puthujjano viddho savisena soka-sallena attāṇaṃ yeva paritāpeti.|| ||

Puna ca paraṃ Mahārāja a-s-sutavato puthu-j-janassa vyādhi-dhammaṃ vyādhīyati.|| ||

So vyādhi-dhammaṃ vyādhite na iti paṭisañcikkhati:|| ||

'Na kho mayham-ev'ekassa vyādhi-dhammaṃ vyādhīyati.|| ||

Athakho yāvatā sattāṇaṃ āgati,||
gati,||
cuti,||
upapatti,||
sabbesaṃ sattāṇaṃ vyādhi-dhammaṃ vyādhīyati.|| ||

Ahañ c'eva kho pana vyādhi-dhammaṃ vyādhite soceyyaṃ,||
kilameyyaṃ,||
parideveyyaṃ,||
urattāḷiṃ kandeyyaṃ,||
sammohaṃ āpajjeyyaṃ,||
bhattam pi me na c-chādeyya.|| ||

Kāye pi dubbaṇṇiyaṃ okkameyya.|| ||

Kammantā pi nappavatteyyuṃ.|| ||

Amittā pi atta-manā assu.|| ||

Mittā pi dummanā assū' ti.|| ||

So vyādhi-dhammaṃ vyādhite socati,||
kilamati,||
paridevati,||
urattāḷiṃ kandati,||
sammohaṃ āpajjati.|| ||

Ayaṃ vuccati Bhikkhave a-s-sutavā puthujjano viddho savisena soka-sallena attāṇaṃ yeva paritāpeti.|| ||

Puna ca paraṃ Mahārāja a-s-sutavato puthu-j-janassa maraṇa-dhammaṃ mīyati.|| ||

So maraṇa-dhammaṃ mate na iti paṭisañcikkhati:|| ||

'Na kho mayham-ev'ekassa maraṇa-dhammaṃ mīyati.|| ||

Atha kho yāvatā sattāṇaṃ āgati,||
gati,||
cuti,||
upapatti,||
sabbesaṃ sattāṇaṃ maraṇa-dhammaṃ mīyati ti.|| ||

Ahañ c'eva kho pana maraṇa-dhammaṃ mate soceyyaṃ,||
kilameyyaṃ,||
parideveyyaṃ,||
urattāḷiṃ kandeyyaṃ,||
sammohaṃ āpajjeyyaṃ,||
bhattam pi me na c-chādeyya.|| ||

Kāye pi dubbaṇṇiyaṃ okkameyya.|| ||

Kammantā pi nappavatteyyuṃ.|| ||

Amittā pi atta-manā assu.|| ||

Mittā pi dummanā assū' ti.|| ||

So maraṇa-dhammaṃ mate socati,||
kilamati,||
paridevati,||
urattāḷiṃ kandati,||
sammohaṃ āpajjati.|| ||

Ayaṃ vuccati Mahārāja a-s-sutavā puthujjano viddho savisena soka-sallena attāṇaṃ yeva paritāpeti.|| ||

Puna ca paraṃ Mahārāja a-s-sutavato puthu-j-janassa khaya-dhammaṃ khīyati.|| ||

So khaya-dhammaṃ khīṇe na iti paṭisañcikkhati:|| ||

'Na kho mayham-ev'ekassa khaya-dhammaṃ khīyati.|| ||

Atha kho yāvatā sattāṇaṃ āgati,||
gati,||
cuti,||
upapatti,||
sabbesaṃ sattāṇaṃ khaya-dhammaṃ khīyati.|| ||

Ahañ c'eva kho pana khaya-dhammaṃ khīṇe soceyyaṃ,||
kilameyyaṃ,||
parideveyyaṃ,||
urattāḷiṃ kandeyyaṃ,||
sammohaṃ āpajjeyyaṃ,||
bhattam pi me na c-chādeyya.|| ||

Kāye pi dubbaṇṇiyaṃ okkameyya.|| ||

Kammantā pi nappavatteyyuṃ.|| ||

Amittā pi atta-manā assu.|| ||

Mittā pi dummanā assū' ti.|| ||

So khaya-dhammaṃ khīṇe socati,||
kilamati,||
paridevati,||
urattāḷiṃ kandati,||
sammohaṃ āpajjati.|| ||

Ayaṃ vuccati Mahārāja a-s-sutavā puthujjano viddho savisena soka-sallena attāṇaṃ yeva paritāpeti.|| ||

Puna ca paraṃ Mahārāja a-s-sutavato puthu-j-janassa nassana-dhammaṃ nassati.|| ||

So nassana-dhammaṃ naṭṭhe na iti paṭisañcikkhati:|| ||

'Na kho mayham-ev'ekassa nassana-dhammaṃ nassati.|| ||

Atha kho yāvatā sattāṇaṃ āgati,||
gati,||
cuti,||
upapatti,||
sabbesaṃ sattāṇaṃ nassana-dhammaṃ nassati.|| ||

Ahañ c'eva kho pana nassana-dhamme naṭṭhe soceyyaṃ,||
kilameyyaṃ,||
parideveyyaṃ,||
urattāḷiṃ kandeyyaṃ,||
sammohaṃ āpajjeyyaṃ,||
bhattam pi me na c-chādeyya.|| ||

Kāye pi dubbaṇṇiyaṃ okkameyya.|| ||

Kammantā pi nappavatteyyuṃ.|| ||

Amittā pi atta-manā assu.|| ||

Mittā pi dum- [61] manā assū' ti.|| ||

So nassana-dhammaṃ naṭṭhe socati,||
kilamati,||
paridevati,||
urattāḷiṃ kandati,||
sammohaṃ āpajjati.|| ||

Ayaṃ vuccati Mahārāja a-s-sutavā puthujjano viddho savisena soka-sallena attāṇaṃ yeva paritāpeti.|| ||

 

§

 

Sutavato ca kho Mahārāja ariya-sāvakassa jarā-dhammaṃ jīrati.|| ||

So jarā-dhamme jiṇṇe iti paṭisañcikkhati:|| ||

'Na kho mayham-ev'ekassa jarā-dhammaṃ jīrati.|| ||

Atha kho yāvatā sattāṇaṃ āgati,||
gati,||
cuti,||
uppatti,||
sabbesaṃ sattāṇaṃ jarā-dhammaṃ jīrati.|| ||

Ahañ c'eva kho pana jarā-dhamme jiṇṇe soceyyaṃ.|| ||

Kilameyyaṃ,||
parideveyyaṃ,||
urattāḷiṃ kandeyyaṃ,||
sammohaṃ āpajjeyyaṃ,||
bhattam pi me na c-chādeyya.|| ||

Kāye pi dubbaṇṇiyaṃ okkameyya.|| ||

Kammantā pi nappavatteyyuṃ.|| ||

Amittā pi atta-manā assu.|| ||

Mittā pi dummanā assū' ti.|| ||

So jarā-dhamme jiṇṇe na socati,||
na kilamati,||
na paridevati,||
na urattāḷiṃ kandati,||
na sammohaṃ āpajjati.|| ||

Ayaṃ vuccati Mahārāja ariya-sāvako abbahī savisaṃ soka-sallaṃ yena viddho a-s-sutavā puthujjano attāṇaṃ yeva paritāpeti.|| ||

Asoko visallo ariya-sāvako attāṇaṃ yeva parinibbāpeti.|| ||

Puna ca paraṃ Mahārāja sutavato ariya-sāvakassa vyādhi-dhammaṃ vyādhīyati.|| ||

So vyādhi-dhammaṃ vyādhite iti paṭisañcikkhati:|| ||

'Na kho mayham-ev'ekassa vyādhi-dhammaṃ vyādhīyati.|| ||

Atha kho yāvatā sattāṇaṃ āgati,||
gati,||
cuti,||
upapatti,||
sabbesaṃ sattāṇaṃ vyādhi-dhammaṃ vyādhīyati.|| ||

Ahañ c'eva kho pana vyādhi-dhammaṃ vyādhite soceyyaṃ,||
kilameyyaṃ,||
parideveyyaṃ urattāḷiṃ kandeyyaṃ,||
sammohaṃ āpajjeyyaṃ,||
bhattam pi me na c-chādeyya.|| ||

Kāye pi dubbaṇṇiyaṃ okkameyya.|| ||

Kammantā pi nappavatteyyuṃ.|| ||

Amittā pi atta-manā assu.|| ||

Mittā pi dummanā assū' ti.|| ||

So vyādhi-dhammaṃ vyādhite na socati,||
na kilamati na paridevati,||
na urattāḷiṃ kandati,||
na sammohaṃ āpajjati.|| ||

Ayaṃ vuccati Mahārāja sutavā ariya-sāvako abbahī savisaṃ soka-sallaṃ yena viddho a-s-sutavā puthujjano attāṇaṃ yeva paritāpeti.|| ||

Asoko visallo ariya-sāvako attāṇaṃ yeva parinibbāpeti.|| ||

Puna ca paraṃ Mahārāja sutavato ariya-sāvakassa maraṇa-dhammaṃ mīyati.|| ||

So maraṇa-dhammaṃ mate iti paṭisañcikkhati:|| ||

'Na kho mayham-ev'ekassa maraṇa-dhammaṃ mīyati.|| ||

Atha kho yāvatā sattāṇaṃ āgati,||
gati,||
cuti,||
upapatti,||
sabbesaṃ maraṇa-dhammaṃ mīyati.|| ||

Ahañ c'eva kho pana maraṇa-dhammaṃ mate soceyyaṃ,||
kilameyyaṃ,||
parideveyyaṃ urattāḷiṃ kandeyyaṃ,||
sammohaṃ āpajjeyyaṃ,||
bhattam pi me na c-chādeyya.|| ||

Kāye pi dubbaṇṇiyaṃ okkameyya.|| ||

Kammantā pi nappavatteyyuṃ.|| ||

Amittā pi atta-manā assu.|| ||

Mittā pi dummanā assū' ti.|| ||

So maraṇa-dhammaṃ mate na socati,||
na kilamati na paridevati,||
na urattāḷiṃ kandati,||
na sammohaṃ āpajjati.|| ||

Ayaṃ vuccati Mahārāja sutavā ariya-sāvako abbahī savisaṃ soka-sallaṃ yena viddho a-s-sutavā puthujjano attāṇaṃ yeva paritāpeti.|| ||

Asoko visallo ariya-sāvako attāṇaṃ yeva parinibbāpeti.|| ||

Puna ca paraṃ Mahārāja sutavato ariya-sāvakassa khaya-dhammaṃ khīyati.|| ||

So khaya-dhammaṃ khīṇe iti paṭisañcikkhati:|| ||

'Na kho mayham-ev'ekassa khaya-dhammaṃ khīyati.|| ||

Atha kho yāvatā sattāṇaṃ āgati,||
gati,||
cuti,||
upapatti,||
sabbesaṃ khaya-dhammaṃ khīyati.|| ||

Ahañ c'eva kho pana khaya-dhammaṃ khīṇe soceyyaṃ,||
kilameyyaṃ,||
parideveyyaṃ urattāḷiṃ kandeyyaṃ,||
sammohaṃ āpajjeyyaṃ,||
bhattam pi me na c-chādeyya.|| ||

Kāye pi dubbaṇṇiyaṃ okkameyya.|| ||

Kammantā pi nappavatteyyuṃ.|| ||

Amittā pi atta-manā assu.|| ||

Mittā pi dummanā assū' ti.|| ||

So khaya-dhammaṃ khīṇe na socati,||
na kilamati na paridevati,||
na urattāḷiṃ kandati,||
na sammohaṃ āpajjati.|| ||

Ayaṃ vuccati Mahārāja sutavā ariya-sāvako abbahī savisaṃ soka-sallaṃ yena viddho a-s-sutavā puthujjano attāṇaṃ yeva paritāpeti.|| ||

Asoko visallo ariya-sāvako attāṇaṃ yeva parinibbāpetī ti.|| ||

Puna ca paraṃ Mahārāja sutavato ariya-sāvakassa nassana-dhammaṃ nassati.|| ||

So nassana-dhammaṃ naṭṭhe iti paṭisañcikkhati:|| ||

'Na kho mayham-ev'ekassa nassana-dhammaṃ nassati.|| ||

Atha kho yāvatā sattāṇaṃ āgati,||
gati,||
cuti,||
upapatti,||
sabbesaṃ nassana-dhammaṃ nassati.|| ||

Ahañ c'eva kho pana nassana-dhammaṃ naṭṭhe soceyyaṃ,||
kilameyyaṃ,||
parideveyyaṃ urattāḷiṃ kandeyyaṃ,||
sammohaṃ āpajjeyyaṃ,||
bhattam pi me na c-chādeyya.|| ||

Kāye pi dubbaṇṇiyaṃ okkameyya.|| ||

Kammantā pi nappavatteyyuṃ.|| ||

Amittā pi atta-manā assu.|| ||

Mittā pi dummanā assū' ti.|| ||

So nassana-dhammaṃ naṭṭhe na socati,||
na kilamati na paridevati,||
na urattāḷiṃ kandati,||
na sammohaṃ āpajjati.|| ||

Ayaṃ vuccati Mahārāja sutavā ariya-sāvako abbahī savisaṃ soka-sallaṃ yena viddho a-s-sutavā puthujjano attāṇaṃ yeva paritāpeti.|| ||

Asoko visallo ariya-sāvako attāṇaṃ yeva parinibbāpetī ti.|| ||

[62] Imāni kho Mahārāja pañca alabbha-nīyāni ṭhānāni samaṇena vā brāhmaṇena devena vā mārena vā brahmunā kenaci vā lokasmin ti.|| ||

 

§

 

Na socanāya na paridevanāya attho alabbho api appako pi,||
socantam enaṃ dukkhitaṃ viditvā paccatthikā atta-manā bhavanti.|| ||

Yato ca kho paṇḍito āpadāsu na vedhati attavinicchayaññū,||
paccatthikāssa dukkhitā bhavanti disvā mukhaṃ avikāraṃ purāṇaṃ.|| ||

Jappena mantena subhāsitena anuppadānena paveṇiyā ca,||
yathāyathā yattha labhetha atthaṃ tathā tathā tattha parakkameyya.|| ||

Sace pajāneyya alabbhaneyyo mayā ca aññena vā esa attho||
asocamāno adhivāsayeyya kammaṃ daḷhaṃ kinti karomi'dānī ti.|| ||

 

§

 

Evaṃ vutte Muṇḍo rājā āyasmantaṃ Nāradaṃ etad avoca:|| ||

'Ko nāmo ayaṃ bhante dhamma-pariyāyo' ti?|| ||

'Sokasallaharaṇo nāma ayaṃ mahārāja dhamma-pariyāyo ti.|| ||

'Taggha bhante soka-sallaharaṇo,||
taggha bhante soka-sallaharaṇo.|| ||

Imaṃ hi me bhante dhamma-pariyāyaṃ sutvā soka-sallaṃ pahīṇan' ti.|| ||

Atha kho Muṇḍo rājā Piyakaṃ kosārakkhaṃ āmantesi:|| ||

'Tena hi samma Piyaka,||
Bhaddāya deviyā sarīraṃ jhāpetha.|| ||

Thūpaṃ cassā karotha.|| ||

Ajja-t-agge dāni mayaṃ nahāyissāma c'eva vilimpissāma.|| ||

Bhattaṃ ca bhuñjissāma.|| ||

Kammante ca payojessāmā' ti.|| ||

[63] Muṇḍarāja Vaggo pañcamo.|| ||


Contact:
E-mail
Copyright Statement