Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka Nipāta
VI: Nīvaraṇa Vagga

Sutta 59

Paṭhama Vuḍḍha-Pabbajita Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[78]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Pañcahi bhikkhave dhammehi samannāgato dullabho vuḍḍha-pabba-jito.|| ||

Katamehi pañcahi?|| ||

Dullabho bhikkhave vuḍḍha-pabba-jito nipuṇo,||
dullabho ākappa-sampanno,||
dullabho bahu-s-suto,||
dullabho Dhamma-kathiko,||
dullabho vinaya-dharo.|| ||

Imehi kho bhikkhave pañcahi dhammehi samannāgato dullabho vuḍḍha-pabba-jito" ti.|| ||


Contact:
E-mail
Copyright Statement