Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka Nipāta
8. Yodhājīva Vagga

Sutta 75

Paṭhama Yodhājīvūpama Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[89]

[1][pts][than] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa Ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.

Bhagavā etad avoca:|| ||

Pañc'ime bhikkhave yodh'ājīvā santo saṃvijj'amānā lokasmiṃ.|| ||

Katame pañca?|| ||

Idha, bhikkhave, ekacco yodh'ājīvo rajaggaṃ yeva disvā saṃsīdati,||
visīdati,||
na santhamhati,||
na Sakkoti saṅgāmaṃ otarituṃ.|| ||

Eva-rūpo bhikkhave idh'ekacco yodh'ājīvo hoti.|| ||

Ayaṃ bhikkhave paṭhamo yodh'ājīvo santo saṃvijjamāno lokasmiṃ. Puna ca paraṃ bhikkhave,||
idh'ekacco yodh'ājīvo sahati rajaggaṃ.|| ||

Api ca kho dhajaggaṃ yeva disvā saṃsīdati,||
visīdati,||
na satthambhati,||
na Sakkoti saṅgāmaṃ otarituṃ.|| ||

Eva-rūpo pi kho bhikkhave,||
idh'ekacco yodh'ājīvo hoti.|| ||

Ayaṃ bhikkhave dutiyo yodh'ājīvo santo saṃvijjamāno lokasmiṃ.|| ||

Puna ca paraṃ bhikkhave,||
idh'ekacco yodh'ājīvo sahati rajaggaṃ,||
sahati dhajaggaṃ,||
api ca kho ussādanaṃ yeva sutvā saṃsīdati,||
visīdati,||
na satthambhati,||
na Sakkoti saṅgāmaṃ otarituṃ.|| ||

Eva-rūpo pi kho bhikkhave,||
idh'ekacco yodh'ājīvo hoti.|| ||

Ayaṃ bhikkhave tatiyo yodh'ājīvo santo saṃvijjamāno lokasmiṃ.|| ||

Puna ca paraṃ bhikkhave,||
idh'ekacco yodh'ājīvo sahati rajaggaṃ,||
sahati dhajaggaṃ,||
sahati ussādanaṃ.|| ||

Api ca kho sampahāre āhaññati,||
vyāpajjati.|| ||

Eva-rūpo pi kho bhikkhave idh'ekacco yodh'ājīvo hoti.|| ||

Ayaṃ bhikkhave catuttho yodh'ājīvo santo saṃvijjamāno lokasmiṃ.|| ||

Puna ca paraṃ bhikkhave,||
idh'ekacco yodh'ājīvo sahati rajaggaṃ,||
sahati dhajaggaṃ,||
sahati ussādanaṃ,||
[90] sahati sampahāraṃ.|| ||

So taṃ saṅgāmaṃ abhivijinitvā vijita-saṅgāmo tam eva saṅgāmasīsaṃ ajjhā-vasati.|| ||

Evarūvapo pi kho bhikkhave idh'ekacco yodhajīvo hoti.|| ||

Ayaṃ bhikkhave pañcamo yodhajīvo.|| ||

Santo saṃvijjamāno lokasmiṃ.|| ||

Ime kho bhikkhave pañca yodh'ājīvā santo saṃvijj'amānā lokasmiṃ.|| ||

Evam eva kho bhikkhave,||
pañca yodh'ājīvūpamā puggalā santo saṃvijj'amānā Bhikkhusu.|| ||

Katame pañca?|| ||

Yo idha bhikkhave,||
bhikkhu rajaggaṃ yeva disvā saṃsīdati,||
visīdati,||
na santhambhati,||
na Sakkoti Brahma-cariyaṃ santānetuṃ.|| ||

Sikkhādubbalyaṃ āvīkatvā sikkhaṃ pacca-k-khāya hīnāy-āvattati.|| ||

Kimassa rajaggasmiṃ?|| ||

Idha, bhikkhave, bhikkhu suṇāti:|| ||

'Asukasmiṃ nāma gāme vā nigame vā itthī vā kumārī vā abhirūpā dassanīyā pāsādikā paramāya vaṇṇa-pokkha-ratāya samannāgatā' ti.|| ||

So taṃ sutvā saṃsīdati,||
visīdati,||
na Sakkoti Brahma-cariyaṃ santānetuṃ.|| ||

Sikkhādubbalyaṃ āvīkatvā sikkhaṃ pacca-k-khāya hīnāy-āvattati.|| ||

Idam assa rajaggasmiṃ|| ||

Seyyathā pi so bhikkhave,||
yodh'ājīvo rajaggaṃ disvā saṃsīdati,||
visīdati,||
na santhambhati,||
na Sakkoti saṅgāmaṃ otarituṃ,||
tath'ūpamāhaṃ bhikkhave,||
imaṃ puggalaṃ vadāmi.|| ||

Eva-rūpo bhikkhave,||
idh'ekacco puggalo hoti.|| ||

Ayaṃ bhikkhave paṭhamo yodh'ājīvūpamo puggalo santo saṃvijjamāno bhikkhusu.|| ||

Puna ca paraṃ bhikkhave,||
bhikkhu sahati rajaggaṃ api ca kho dhajaggaṃ yeva disvā saṃsīdati,||
visīdati.|| ||

Na santhambhati,||
na Sakkoti Brahma-cariyaṃ santānetuṃ.|| ||

Sikkhādubbalyaṃ āvīkatvā sikkhaṃ pacca-k-khāya hīnāy-āvattati.|| ||

Kimassa dhajaggasmiṃ?|| ||

Idha, bhikkhave, bhikkhu na heva kho suṇāti: 'asukasamiṃ nāma gāme vā nigame vā itthī vā kumārī vā abhirūpā dassanīyā pāsādikā paramāya vaṇṇa-pokkha-ratāya samannāgatā'ti.|| ||

Api ca kho sāmaṃ pasasati itthiṃ vā kumāriṃ vā abhirūpaṃ dassaniyaṃ pāsādikaṃ paramāya vaṇṇa-pokkha-ratāya samannāgataṃ.|| ||

So taṃ disvā saṃsīdati,||
visīdati. Na santhambhati,||
na [91] Sakkoti Brahma-cariyaṃ santānetuṃ.|| ||

Sikkhādubbalyaṃ āvīkatvā sikkhaṃ pacca-k-khāya hīnāy-āvattati.|| ||

Idam assa dhajaggasmiṃ.|| ||

Seyyathā pi so bhikkhave,||
yodhājivo sahati rajaggaṃ,||
api ca kho dhajaggaṃ yeva disvā saṃsīdati,||
visīdati,||
na santhambhati,||
na Sakkoti saṅgāmaṃ otarituṃ.|| ||

Tath'ūpamāhaṃ bhikkhave,||
imaṃ puggalaṃ vadāmi.|| ||

Eva-rūpo pi bhikkhave,||
idh'ekacco puggalo hoti.|| ||

Ayaṃ bhikkhave,||
dutiyo yodh'ājīvūpamo puggalo santo saṃvijjamāno bhikkhūsu.|| ||

Puna ca paraṃ bhikkhave,||
bhikkhu sahati rajaggaṃ,||
sahati dhajaggaṃ api ca kho ussādanaṃ yeva sutvā saṃsīdati,||
visīdati,||
na santhambhati,||
na Sakkoti Brahma-cariyaṃ santānetuṃ.|| ||

Sikkhādubbalyaṃ āvīkatvā sikkhaṃ pacca-k-khāya hīnāy-āvattati.|| ||

Kimassa ussādanāya?|| ||

Idha, bhikkhave,||
bhikkhuṃ arañña-gataṃ vā rukkha-mūla-gataṃ vā suññ-ā-gāra-gataṃ vā mātu-gāmo upasaṅkamitvā uhasati1,||
ullapati,||
ujjhagghati,||
uppaṇḍeti.|| ||

So mātu-gāmena uhasiyamāno ullapiyamāno ujjhagghiyamāno uppaṇḍiyamāno saṃsīdati,||
visīdati,||
na santhambhati,||
na Sakkoti Brahma-cariyaṃ santānetuṃ.|| ||

Sikkhādubbalyaṃ āvīkatvā sikkhaṃ pacca-k-khāya hīnāy-āvattati.|| ||

Idam assa ussādanāya.|| ||

Seyyathā pi so bhikkhave yodh'ājīvo sahati rajaggaṃ,||
sahati dhajaggaṃ,||
api ca kho ussādanaṃ yeva7 sutvā saṃsīdati,||
visīdati,||
na santhambhati,||
na Sakkoti saṅgāmaṃ otarituṃ.|| ||

Tath'ūpamāhaṃ bhikkhave,||
imaṃ puggalaṃ vadāmi.|| ||

Eva-rūpo pi bhikkhave,||
idh'ekacco puggalo hoti.|| ||

Ayaṃ bhikkhave,||
tatiyo yodh'ājīvūpamo puggalo santo saṃvijjamāno bhikkhusu.|| ||

Puna ca paraṃ bhikkhave sahati rajaggaṃ,||
sahati dhajaggaṃ,||
sahati ussādanaṃ.|| ||

Api ca kho sampahāre āhaññati vyāpajjati.|| ||

Kimassa sampahārasmiṃ?|| ||

Idha, bhikkhave,||
bhikkhuṃ arañña-gataṃ vā rukkha-mūla-gataṃ [92] vā suññ-ā-gāra-gataṃ vā mātu-gāmo upasaṅkamitvā abhinisīdati,||
abhinipajjati,||
ajjhottarati.|| ||

So mātu-gāmena abhinisīdiyamāno abhinipajjiyamāno ajjhottariyamāno sikkhaṃ apacca-k-khāya dubbalyaṃ anāvī-katvā methunaṃ dhammaṃ patisevati.|| ||

Idam assa sampahārasmiṃ.|| ||

Seyyathā pi so bhikkhave,||
yodh'ājīvo sahati rajaggaṃ,||
sahati dhajaggaṃ,||
sahati ussādanaṃ,||
api ca kho sampahāre āhaññati,||
vyāpajjati,||
tath'ūpamāhaṃ bhikkhave,||
imaṃ puggalraṃ vadāmi.|| ||

Eva-rūpo pi bhikkhave,||
idh'ekacco puggalo hoti.|| ||

Ayaṃ bhikkhave,||
catuttho yodh'ājīvūpamo puggalo santo saṃvijjamāno bhikkhusu.|| ||

Puna ca paraṃ bhikkhave,||
bhikkhu sahati rajaggaṃ,||
sahati dhajaggaṃ,||
sahati ussādanaṃ,||
sahati sampahāraṃ.|| ||

So taṃ saṅgāmaṃ abhivijinitvā vijita-saṅgāmo,||
tam eva saṅgāmasīsaṃ ajjhā-vasati.|| ||

Kimassa saṅgāmavijayasmiṃ?|| ||

Idha, bhikkhave, bhikkhuṃ arañña-gataṃ vā rukmūla-gataṃ vā suññ-ā-gāra-gataṃ vā mātugamo upasaṅkamitvā abhinisīdati,||
abhinipajjati,||
ajjhottarati.|| ||

So mātu-gāmena abhinisīdiyamāno abhinipajjiyamāno ajajhottariyamāno viniveṭhetvā vinimocetvā yena kāmaṃ pakkamati.|| ||

So vivittaṃ sen'āsanaṃ bhajati: araññaṃ rukkha-mūlaṃ pabbataṃ kandaraṃ giri-guhaṃ susānaṃ vana-patthaṃ abbhokāsaṃ palālapuñjaṃ.|| ||

So arañña-gato vā rukkha-mūla-gato vā suññ-ā-gāra-gato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭha-petvā.|| ||

So abhijjhaṃ loke pahāya vigat-ā-bhijjhena cetasā viharati,||
abhijjhāya cittaṃ parisodheti.|| ||

Vyāpāda-padosaṃ pahāya avyāpanna-citto viharati sabba-pāṇa-bhūta-hit-ā-nukampī.|| ||

Vyāpāda-padosā cittaṃ parisodheti.|| ||

Thīna-middhaṃ pahāya vigata-thīna-middho viharati āloka-saññī sato sampajāno.|| ||

Thīna-middhāya cittaṃ parisodheti.|| ||

Uddhacca-kukkuccaṃ pahāya anuddhato viharatiajjhattaṃ vūpasanta-citto. Uddhacca-kukkuccā cittaṃ parisodheti.|| ||

Vici-kicchaṃ pahāya tiṇṇa-vici-kiccho viharati [93] akathaṃ-kathī kusalesu dhammesu. Vickicchāya cittaṃ parisodheti.|| ||

So ime pañca-nīvaraṇe pahāya cetaso upakkilese paññāya dubbalī-karaṇe vivicc'eva kāmehi vivicca akusalehi dhammehi sa-vitakkaṃ sa-vicāraṃ viveka-jaṃ pitisukhaṃ paṭhamaṃ-jhānaṃ upasampajja viharati.|| ||

Vitakka-vicāraṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodi-bhāvaṃ avitakkaṃ avicāraṃ samādhi-jaṃ pīti-sukhaṃ dutiyaṃ-jhānaṃ upasampajja viharati.|| ||

Pitiyā ca virāgā upekkhako ca viharati sato ca sampajāno,||
sukhañca kāyena paṭisaṃvedeti,||
yaṃ taṃ ariyā ācikkhanti||
'Upekkhako satimā sukha-vihārī' ti,||
tatiyaṃ-jhānaṃ upasampajja viharati.|| ||

Sukhassa ca pahānā dukkhassa ca pahānā pubb'eva somanassa-domanassānaṃ atthaṅ-gamā adukkha-ṃ-asukhaṃupekkhā-sati-pārisuddhiṃ catutthaṃ-jhānaṃ upasampajja viharati.|| ||

So evaṃ samāhite citte parisuddhe pariyodāte anaḍgaṇe vigat'ūpakkilese mudubhūte kammaniye ṭhite ānejjappatte āsavānaṃ khaya-ñāṇāya cittaṃ abhininnāmeti.|| ||

So idaṃ dukkhan ti yathā-bhūtaṃ pajānāti.|| ||

Ayaṃ dukkha-samudayo ti yathā-bhūtaṃ pajānāti.|| ||

Ayaṃ dukkha-nirodho ti yathā-bhūtaṃ pajānāti.|| ||

Ayaṃ dukkha-nirodha-gāminī paṭipadā ti yathā-bhūtaṃ pajānāti.|| ||

Ime āsavā'ti yathā-bhūtaṃ pajānāti.|| ||

Ayaṃ āsava-samudayoti yathā-bhūtaṃ pajānāti.|| ||

Ayaṃ āsava-nirodhoti yathā-bhūtaṃ pajānāti.|| ||

Ayaṃ āsava-nirodha-gāminī paṭipadā ti yathā-bhūtaṃ pajānāti.|| ||

Tassa evaṃ jānato evaṃ passato kām'āsavā pi cittaṃ vimuccati.|| ||

Bhavāsavāpi cittaṃ vimuccati.|| ||

Avijjāsavāpi cittaṃ vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti.|| ||

'Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ,||
nāparaṃ itthattāyā'ti pajānāti.|| ||

Idam assa saṅgāmavijayasmiṃ.|| ||

Seyyathā pi so bhikkhave,||
yodh'ājīvo sahati rajaggaṃ,||
sahati dhajaggaṃ,||
sahati ussādanaṃ,||
sahati sampahāraṃ,||
so taṃ saṅgāmaṃ abhivijinitvā vijitasaḍgāmo tam eva saṅgāmasīsaṃ ajjhā-vasati.|| ||

Tath'ūpamāhaṃ bhikkhave,||
imaṃ puggalaṃ vadāmi.|| ||

Eva-rūpo pi bhikkhave,||
idh'ekacco puggalo hoti.|| ||

Ayaṃ, bhikkhave,||
pañcamo yodh'ājīvūpamo puggalo santo saṃvijjamāno bhikkhusu.|| ||

Ime kho bhikkhave,||
pañca yodh'ājīvūpamā puggalā santo saṃvijj'amānā bhikkhusū'ti.|| ||

 


Contact:
E-mail
Copyright Statement