Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka Nipāta
10. Kakudha Vagga

Sutta 94

Phāsu-Vihāra Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[119]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Pañc'ime bhikkhave phāsu-vihārā.|| ||

Katame pañca?|| ||

Idha, bhikkhave, bhikkhu vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṃ||
sa-vicāraṃ||
vivekajaṃ pīti-sukhaṃ||
paṭhamaṃ-jhānaṃ upasampajja viharati.|| ||

Vitakka-vicārānaṃ vupasamā||
ajjhattaṃ sampasādanaṃ||
cetaso ekodi-bhāvaṃ||
avitakkaṃ||
avicāraṃ||
samādhi-jaṃ pīti-sukhaṃ||
dutiyaṃ-jhānaṃ upasampajja viharati.|| ||

Pītāyā ca virāgā||
upekkhako ca viharati||
sato ca sampajāno,||
sukhañ ca kāyena paṭisaṃvedeti,||
yaṃtaṃ ariyā ācikkhanti||
'upakkhako satimā sukha-vihārī' ti,||
tatiyaṃ-jhānaṃ upasampajja viharati.|| ||

Āsavānaṃ khayā||
anāsavaṃ ceto-vimuttiṃ||
paññā-vimuttiṃ||
diṭṭhe'va dhamme sayaṃ abhiññā sacci-katvā upasampajja viharati.|| ||

Ime kho bhikkhave pañca phāsu-vihārāti.|| ||


Contact:
E-mail
Copyright Statement