Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka Nipāta
11. Phāsu-Vihāra Vagga

Sutta 102

Saṅkita Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Pañcahi bhikkhave dhammehi samannāgato bhikkhu ussaṅkita-parisaṅkito hoti,||
'pāpa-bhikkhu' ti||
api akuppa-dhammo.|| ||

Katamehi pañcahi?|| ||

Idha, bhikkhave, bhikkhu vesiya-gocaro vā hoti,||
vidhava-gocarovā hoti,||
thulla-kumāri-gocaro vā hoti,||
paṇḍaka-gocaro vā hoti||
bhikkhunī-gocaro vā hoti.|| ||

Imehi kho bhikkhave pañcahi dhammehi samannāgato bhikkhu ussaṅkita-parisaṅkito hoti||
'pāpa-bhikkhu' ti||
api akuppa-dhammo ti.|| ||


Contact:
E-mail
Copyright Statement