Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Pañcaka-Nipāta
12. Andhakavinda Vagga

Sutta 114

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

Andhakavinda Suttaṃ

 


[138]

[1][pts][than] Ekaṃ samayaṃ Bhagavā Magadhesu viharati Andhakavinde.|| ||

Atha kho āyasmā Ānando yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinnaṃ kho āyasmantaṃ Ānandaṃ Bhagavā etad avoca:|| ||

Ye te Ānanda bhikkhu navā acira-pabba-jitā adhunā-gatā imaṃ Dhamma-Vinayaṃ,||
te vo Ānanda bhikkhu pañcasu dhammesu||
sam-ā-dapetabbā,||
nivesetabbā,||
patiṭṭhāpetabbā.|| ||

Katamesu pañcasu?|| ||

"Etha tumhe āvuso, sīlavā hotha,||
Pātimokkha-saṃvara-saṃvutā viharatha ācāra-gocara-sampannā,||
aṇumattesu vajjesu bhaya-dassāvino,||
samādāya sikkhatha sikkhā-padesu ti."|| ||

Iti Pātimokkha-saṃvare||
sam-ā-dapetabbā,||
nivesetabbā,||
patiṭṭhāpetabbā.|| ||

"Etha tumhe āvuso,||
indriyesu gutta-dvārā viharatha ārakkha-satino nipakka-satino sārakkhita-mānasā sat'ārakkhena cetasā samannāgatā ti.|| ||

"Iti indriya-saṃvare||
sam-ā-dapetabbā,||
nivesetabbā,||
patiṭṭhāpetabbā.|| ||

"Etha tumhe āvuso,||
appabhassā hotha bhassa-pariyanta-kārino ti."|| ||

Iti bhassa-pariyante||
sam-ā-dapetabbā,||
nivesetabbā,||
patiṭṭhāpetabbā.|| ||

"Etha tumhe āvuso,||
āraññakā hotha araṃ yevana-pa-t-thāni pantāni sen'āsanāni paṭisevathā" ti.|| ||

Iti kāya-vupakāse||
sam-ā-dapetabbā,||
nivesetabbā,||
patiṭṭhāpetabbā.|| ||

"Etha tumhe āvuso,||
sammā-diṭṭhikā hotha sammā-dassanena samannāgatā ti."|| ||

Iti sammā-dassane||
sam-ā-dapetabbā,||
nivesetabbā,||
patiṭṭhāpetabbā.|| ||

[139] Ye te Ānanda bhikkhu navā acira-pabba-jitā adhunā-gatā imaṃ Dhamma-Vinayaṃ,||
te vo Ānanda bhikkhu imesu pañcasu dhammesu sam-ā-dapetabbā,||
nivesetabbā,||
patiṭṭhāpetabbāti.|| ||


Contact:
E-mail
Copyright Statement